Book Title: Munishwar suri krut Pramansar Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 5
________________ 22 अनुसंधान-२५ अतस्मिंस्तदध्यवसायो विपर्ययः । शुक्तिकाशकले रजतज्ञानं, अन्यथाख्यातिः । एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नात्वा शशशृङ्गधनुर्धरः ॥१॥ इत्यसत्ख्यातिः । तर्जन्याश्चक्षुर्विक्षेपे 'द्वौ चन्द्रा'विति, सुप्तस्य गजादिदर्शनं च । मिथ्याध्यवसाय इति यावत् । न प्रमाणमेतद्, अर्थक्रियाकारित्वाभावात् । 'यदेवाऽर्थक्रियाकारि तदेव परमार्थसद्' इति न्यायपक्षः कक्षीकरणार्हः । तदितरथा प्रेक्षावतां चक्षुःसमक्षं पर्षदन्तः कथं साध्यमानं साधिमानमञ्चेदिति बमो भ्रूमोटनाश्रिताः । न हि भ्रान्तिज्ञानेऽर्थक्रियाकारित्वम् । पुनरुररीकरोति-प्रमाश्रयः प्रमाता १, प्रमाविषयः प्रमेयं २, सम्यगनुभवः प्रमा ३, प्रमाकरणं प्रमाणमिति ४ चतुष्टयम् ।। ब्रह्माद्वैत-ज्ञानाद्वैत-शून्यवादिनः प्रमाणादिचतुर्विधसत्तावादिनं प्रति विप्रतिपद्यन्ते । तथा हि अद्वैतं परमं ब्रह्म नेह नानाऽस्ति किञ्चन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन ॥१॥ एक एव हि भूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ इत्यादि ॥ . चराचरं ब्रह्मविवर्तमेव स्त्यानीभूतं(त)घृते कणा इव । वस्तुप्रपञ्चो मिथ्या, प्रतीयमानत्वात् । वास्तवः परिणामः किं सूक्ष्मरूपः स्थूलरूपो वा ? | यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यद्येतत् स्वर्यमर्थेभ्यो रोचते तत्र के वयम् ? ॥१॥ तदेतत् पृथिव्यप्तेजोवाय्वाकाशादिविश्वं मध्याह्नार्कमरीचिकासु पयःपूर इव प्रतिभाति । किमहो सत्तावादिन(ऽसत्तावादिन् ?)! प्रमाण्या(णा?)द्यन्तरेण कथा प्रवृत्तिहेतुकवाग्यवहारो न स्यात् । तथा च लौकार्यतिके बादरायणीयाभ्युपगमे कथाप्रवृत्तिदर्शनात् । अथ भवतु नाम । अद्वैतं प्रमाणसिद्धमुताऽप्रमाणसिद्धं वा? । पौरस्त्यः पक्षश्चेद्, दत्तोऽद्वैतवादाय जलाञ्जलिः । एकमद्वैतं, द्वैतीयकं Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26