Book Title: Munishwar suri krut Pramansar
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 21
________________ 38 अनुसंधान-२५ संसारिणो द्विविधा जीवाः । त्र्यवयवं वाक्यमनुमानम् । सति कारणे कार्यम् । आत्मा कर्ता भोक्ता च । कर्मवादिनो जैनाः । कर्मणः प्राधान्यं च । न हीश्वरः कर्ता भवितुमर्हति । कर्मापेक्षत्वे सति सामर्थ्यरहितत्वात् । प्र(प्रा)कृतवत् । सृजेच्चेत् स्वार्थात् कारुण्याद्वा ? । न पौरस्त्यः । तस्य कृतकत्वात् स्वार्थः कश्चन नास्ति । न द्वितीयः । परदुःखप्रहाणेच्छा हि कारुण्यम्, अतः सर्वान् सुखिन एव सृजेत् । नो वा मूकैडकुब्जजात्यन्धजातमात्रविपत्तिवाग्भिः कर्ममर्मवशगैः किमपराद्धम् ? । अथ च - तृणतरुपुरन्दरधनुरभ्रादीनामपि कर्तृपारवश्यं न संपश्यामहे । स कर्ता सशरीरो वा [अशरीरो वा? । सशरीरश्चेत् कुलालकुविन्दादिवद् घटपटोत्पत्तौ दृश्यरूपतापत्तेरिति विशरारुतालतालूता लालग्यात् । अतोऽनीश्वरं जगत्, स्वस्वकर्मविपाकप्रादुर्भूतप्रभूतपुनर्भवत्वादिति सिद्धम् । दत्तः कर्तृवादाय जलाञ्जलिः ॥ तत्र नैयायिका जटाधरविशेषा अक्षपादाः कर्तृवादिनः । उर्वीपर्वततर्वादिकं बुद्धिमद्धेतकं कार्यत्वादिति । कार्यं घटादि । कारणं त्रेधा समवायिकारणं १ असमवायिकारणं २ निमित्तिकारणं च ३ । समवायिकारणं मृदादि । असमवायिकारणं सूत्रखण्डदण्डचक्रचीवरकुलालादि। निमित्तकारणं हीश्वर एव ॥ ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥इति।। सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । . तं वै मोक्षं विजानीयाद् दुःप्रापमकृतात्मभिः ॥ आनन्दं ब्रह्मणो रूपं तच्च मोक्षं विभज्यते ॥ प्रत्यक्षमनुमानमागम इति प्रमाणत्रयम् । प्रतिज्ञा १ . हेतूर दाहरणो ३पनय४निगमनान्य५वयवाः । पञ्चावयवं वाक्यम् । पृथिव्यतेजोवाय्वाकाशकालदिगात्ममनांसीति नव द्रव्याणि ॥ प्रमाण १ प्रमेय २ संशय ३ प्रयोजन ४ दृष्टान्त ५ सिद्धान्ता ६ वयव ७ तर्क ८ निर्णय ९ वाद १० जल्प ११ वितण्डा १२ हेत्वाभास १३ च्छल १४ जाति १५ निग्रहस्थानानां १६ षोडशपदार्थानां तत्त्वज्ञानानिः श्रेयसाधिगम इति । षोढा सम्बन्धसम्बद्धसन्निकर्षप्रमाणवादिनो नैयायिकाः सिद्धम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26