Book Title: Mantungacharya aur unke Stotra
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 131
________________ ११४ मानतुंगाचार्य और उनके स्तोत्र यत्कोकिल: किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतुः ।।६।। त्वत्संस्तवेन भवसंततिसन्निबद्धम् पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशु-भिन्नमिव शार्वरमन्धकारम् ।।७।। मत्वेति नाथ! तव संस्तवनं मयेद मारभ्यते तनु-धियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ।।८।। आस्तां तव स्तवनमस्तसमस्तदोषं त्वत्संकथापि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माऽऽकरेषु जलजानि विकासभाञ्जि ।।९।। नात्यद्भुतं भुवनभूषण! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ? ।।१०।। दृष्ट्वा भवन्तमनिमेषविलोकनीयं नाऽन्यत्र तोषमुपयाति जनस्य चक्षुः ।। पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ।।११।। यैः शान्तरागरुचिभि: परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ! । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154