Book Title: Mantungacharya aur unke Stotra
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 136
________________ मूलपाठाः Jain Education International विश्वं जिघत्सुमिव सम्मुखमापतन्तम् त्वन्नामकीर्त्तनजलं शमयत्यशेषम् ।।३६ ।। रक्तेक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तं । आक्रामति क्रमयुगेन निरस्तशङ्क स्त्वन्नामनागदमनी हृदि यस्य पुंसः ।। ३७ ।। वल्गत्तुरङ्गगजगर्जितभीमनाद माजा बलं बलवतामरिभूपतीनाम् । उद्यद्दिवाकरमयूखशिखाऽपविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ।। ३८ ।। कुन्ताग्रभिन्नगजशोणितवारिवाह वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते । । ३९ ।। अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवानौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा - स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति । ।४० ।। उद्भूतभीषणजलोदरभारभुग्नाः शोच्यां दशामुपगताश्चयुतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ।।४१। आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्गाः । For Private & Personal Use Only ११९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154