SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मूलपाठाः Jain Education International विश्वं जिघत्सुमिव सम्मुखमापतन्तम् त्वन्नामकीर्त्तनजलं शमयत्यशेषम् ।।३६ ।। रक्तेक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तं । आक्रामति क्रमयुगेन निरस्तशङ्क स्त्वन्नामनागदमनी हृदि यस्य पुंसः ।। ३७ ।। वल्गत्तुरङ्गगजगर्जितभीमनाद माजा बलं बलवतामरिभूपतीनाम् । उद्यद्दिवाकरमयूखशिखाऽपविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ।। ३८ ।। कुन्ताग्रभिन्नगजशोणितवारिवाह वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते । । ३९ ।। अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवानौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा - स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति । ।४० ।। उद्भूतभीषणजलोदरभारभुग्नाः शोच्यां दशामुपगताश्चयुतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ।।४१। आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्गाः । For Private & Personal Use Only ११९ www.jainelibrary.org
SR No.002107
Book TitleMantungacharya aur unke Stotra
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1999
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy