Book Title: Mantungacharya aur unke Stotra
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 134
________________ मूलपाठा: Jain Education International योगीश्वरं विदितयोगमनेकमेकम् ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ।। २४ । बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धाताऽसि धीर! शिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ।। २५ ।। तुभ्यं नमस्त्रिभुवनाऽर्तिहराय नाथ ! तुभ्यं नमः क्षितितलाऽमलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ।। २६ । को विस्मयोऽत्र ? यदि नाम गुणैरशेषै स्त्वं संश्रितो निरवकाशतया मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ।।२७।। उच्चैरशोकतरुसंश्रितमुन्मयूख माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानम् बिम्बं रवेरिव पयोधरपार्श्ववर्ति ।। २८ ।। सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकाऽवदातम् । बिम्बं वियद्विलसदंशुलतावितानम् तुंगोदयाद्रिशिरसीव सहस्ररश्मेः ।। २९ ।। कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौत- -कान्तम् । For Private & Personal Use Only ११७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154