Book Title: Mantri Karmchandra Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 89
________________ मत्रिकर्मचन्द्रवंशावलीप्रबन्ध । [५०५-६ __ अथाविच्छिन्नसन्तत्यर्थमावसानिकं खगुरुस्मरणरूपं मङ्गलं कविः सूत्रयति -- श्रीवर्द्धमानतीर्थे सधर्मसौधर्मगणधरानाये। उद्योतनसूरिगुरुर्जज्ञे शासनकृतोद्योतः॥५०५ व्याख्या-श्रीवर्द्धमानस्य तीर्थे दर्शने, सधर्मसौधर्मगणधराम्नाये सुधर्मगणधरस्यायं सौधर्मगणधर आम्नायोऽन्वयः सौधर्मगणधराम्नायः, सधर्मा निर्दोषयतिधर्मसहितश्चासौ सौधर्मगणधराम्नायश्च सधर्मसौधर्मगणधराम्नायस्तस्मिन् सुधर्मगणभृवंशे, उद्योतनसूरिगुरुर्जज्ञे बभूव । किंभूतः ? शासने श्रीजिनशासने कृत उद्योतः प्रकाशो येन स शासनकृतोद्योतः, 'आम्नायः कुल आगम उपदेशे' इत्यनेकार्थः । कुलेऽन्वये ।। ५०५ श्रीसूरिमन्त्रशुद्धियैर्विदधे सुविहिताग्रिमैरग्र्या। धरणाधिपसान्निध्यात् तत्पढे वर्द्धमानास्ते ॥ ५०६ _ व्याख्या-तेषाम् उद्द्योतनसूरीणां पट्टे ते वर्द्धमाना बभूवुः।यैः श्रीवर्द्धमानैः, सुविहितानां सन्मार्गप्रवर्तकानां मध्येऽग्रिमा उत्कृष्टास्तैः, अग्र्या प्रधाना, धरणाधिपसान्निध्याद्धरणेन्द्रप्रभावात् , श्रीसूरिमन्त्रशुद्धिर्विदघे विहिता । तत्प्रबन्धश्चायम् - "अह अन्नया कयाइ सिरिवद्धमाणसूरिआयरिया अरण्णचारिगच्छनायगा सिरिउज्जोयणमूरिणो [सीसा] गामाणुगाम दूइज्जमाणा अप्पडिबंघेणं विहारेणं विहरमाणा अम्बुयगिरिसिहरतलहटीए कासद्दहगामे समागया । तयाणंतरे विमलदंडनायगो पोरवाडवंसमंडणो देसभागं उग्गाहेमाणो सोऽवि तत्थेवागओ। अब्बुयगिरिसिहरे चडिओ। सबओ पच्चयं 15 पासित्ता पमुइओ चित्ते । चिंतेउमाढत्तो । इत्थ जिणपासायं करेमि । ताव अचलेसरदुग्गवासिणो जोगीजंगमतावस सन्नासिणो माहणप्पमुहा दुमिच्छत्तिणो मिलिऊण विमलसाहुदंडनायगसमीवं आढत्ता एवं वयासी । भो विमल ! तुम्हाणं इत्थ तित्थं नत्थि । अम्हाणं तित्थं कुलपरंपराया वट्टइ । अओ इहेव तव जिणपासायं कार्ड न देमो । तओ विमलो विलक्खो जाओ। अब्बुयगिरिसिहरतलहटीए कासद्दहगामे समागओ। जत्थ वद्धमाणसूरी समोसढो तत्थेव गुरुं विहिणा वंदिऊण एवं वयासी- भगवन् ! इहेव पवर अम्हाणं तित्थं जिणपडिमारूवं वट्टइ त्ति वा नवा ! । तओ गुरुणा भणियं20 बच्छ । देवयाआराहणेण सबं जाणिजइ । छउमत्था कहं जाणंति । तओ तेण विमलेण पत्थणा कया। किं माणसूरीहिं छम्मासीतवं कयं । तओ धरणिंदो आगओ । गुरुणा कहियं - भो धरणिंदा! सूरिमंतअधिट्टायगा चउसद्धि देवया संति, ताण मज्झे एगाऽवि नाऽऽगया । न किंचि कहियं । किं कारणं! धरणिंदेणुत्तं-भगवं ! तुम्हाणं सूरिमंतस्स अक्खर वीसरियं । असुहभावाओ देवया नाऽऽगच्छति । अहं तवबलेण आगओ। गुरुणा वुत्तं-भो महाभाग! पुवं सूरिमंतसुद्धिं करेहि, पच्छा अन्नं कजं कहिस्सामि त्ति । धरणिंदेणुत्तं - भगवन् ! मम सत्ती नत्थि सूरिमंतक्खरस्स सुद्धिमसुद्धिं 2 काउं तित्थंकर विणा । तओ सूरिणा सूरिमंतस्स गोलओ धरणिंदस्स समप्पिओ। तेण महाविदेहखित्ते सीमंधरसामिपासे नीओ । तित्थंकरण सूरिमंतो सुद्धो कओ। तओ धरणिंदेण सूरिमंतगोलओ सूरीण समप्पिओ । तओ वारत्तयसूरिमंतसमरणेण सत्वे अहिट्ठायगा देवा पञ्चक्खीभूया । तओ गुरुणा पुट्ठा - विमलदंडनायगो अम्हाणं पुच्छइ अब्बुयगिरिसिहरे जिणपडिमातित्थं अच्छइ नवा ? । तओ तेहिं भणियं - अब्बुयादेवीपासाओ वामभागे अदबुदआदिनाहस्स पडिमा वट्टइ । अखंडक्खयसत्थियस्स उवरि चउसरपुप्फमाला जत्थ दीसइ तत्थ खणियत्वं । इइ देवयावयणं सुच्चा गुरुणा विमलसाहुस्स पुरओ " कहियं । तेण तहेव कयं । पडिमा निग्गया। विमलेण सबे पासंडिणो आहूया दिट्ठा जिणपडिमा । सामवयणा जाया। पासायं काउमारद्धं विमलेण । तओ पासंडेहिं भणियं - अम्हाणं भूमिदवं देहि । तओ विमलेण भूमी दबेहिं पूरिऊण पासायं कयं । वद्धमाणसूरीहिं तित्थं पइट्ठियं न्हवणपूयाइ सवं कयं । तओ पच्छा गयकालेण मिच्छत्तिणो तस्साधीणा जाया । तओ बावन्नजिणालओ सोवनकलसधयसहिओ निम्मविओ विमलेण । अदारसकोडीतेवन्नलक्खसंखो दबो लग्यो । अज वि अखंडो पासाओ दीसति ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122