Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti Author(s): Haribhadrasuri, Munichandrasuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ Jain Education Intern | उक्तक्रिया ६ ऽल्पभवता ७ व्याख्याङ्गानीति समयविदः ||१||” विज्ञायैतान्यादृतेषु चैषु 'संहिता च पदं चैवे' त्यादिवन्नैव | स्यान्मयूर नृत्यानुकारिणी व्याख्या, किं तु व्याख्याता अवश्यं साधयेदवितथं साध्यमनाबाधावाप्तिरूपम् ॥ पूज्यानां प्राचीनता उपदेशपदानेकान्तजयपताका धर्म संग्रहणीधर्म सार सर्वज्ञ सिद्ध्यादेककर्त्तृकता च पृष्ठ १८-७५-६४-९९ - १०१ स्थिता - तिदेशतो भविष्यति स्पष्टा, तदनन्तरोपरचितत्वमप्यस्यावभासिष्यते चतुरचेतसां मनसि तथैव स्याद्वादकल्पलतापञ्चाशकवृत्त्यादि लेखतोऽपि प्रान्त्ये विरहशब्दोपलम्भाच्च स्पष्टमेव प्रस्तुतप्रकरणविधायित्वं भवविरहसूरितया ख्यातानामाद्यानामेव श्रीहरिभद्रसूरीणां तथा च ये वैयावृत्त्यकराणामित्यादिसूत्रं देवताकायोत्सर्गस्तत्स्तुतिश्च नव्या इत्याख्याय ता अपलपन्ति तेषां परमाभिनिवेशितैव केवला, न च भद्रं देवावर्णवाद्यसत्यपक्षपोषक निबन्धनासत्यदेव दर्शनख्यापकाना| मस्ति भविष्यति चेत्याधाय चेतसि घृणामीहे तेषामाप्तमार्गांनुसृतये, श्रीमत्सत्ताकाले चानेकानि आसन्नन्ययूथिकमतान्तराणि तानि ग्रन्थग्रन्थकाराभिधानानि च तत्समयगवेषणायामितिहासप्रियाणामुपकारकाणि भावीनीति विमृश्य पुरः | स्फुटविषयानुक्रमस्थूलविषयानुक्रमलोकोक्तिक्रमदर्शनेन सह मतान्तराणि परग्रन्थोक्त्यनुक्रमश्च न्यासिष्यन्ते तत्तत एवावलोक्यं धीधनैः शेषमित्यभ्यर्थयते श्रीश्रमणसङ्घसेवारसिक उदन्वदन्त आनन्दः ॥ गूर्जरपत्त विक्रमस्य १९७१ वर्षे श्रावणकृष्णद्वितीयायाम् For Private & Personal Use Only 13090030 www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 258