Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ छ ललितवि० Soॐॐॐॐॐॐॐॐॐॐॐॐ | जिनप्रधानं 'चैत्यवन्दनसूत्रस्य' प्रतीतस्य 'व्याख्या विवरणम् इयं' अनन्तरमेव वक्ष्यमाणा 'अभिधीयते' प्रोच्यत नापं० युता. इति ॥१॥ सम्प्रत्याचार्यः प्रतिज्ञातव्याख्याकृत्स्नपक्षाक्षमत्वमात्मन्याविष्कुर्वन्नाहअनन्तगमपर्याय, सर्वमेव जिनागमे । सूत्रं यतोऽस्य कात्स्न्येन, व्याख्यां कः कर्तृमीश्वरः ? ॥ २॥ अनन्ता-अनन्तनामकसङ्ख्याविशेषानुगता गमा-अर्थमार्गाः पर्यायाश्चोदात्तादयोऽनुवृत्तिरूपाः पररूपाभवनस्वभावाश्च व्यावृत्तिरूपा यत्र तत्तथा, 'सर्वमेव' अङ्गगतादि निरवशेष 'जिनागमे' अर्हच्छासने 'सूत्रं' शब्दसन्दर्भरूपं 'यतो' यस्माद्धेतोस्तत इति गम्यते 'अस्य सूत्रस्य 'कारूयेन' सामस्त्येन 'व्याख्या विवरणं 'कः' 'कर्तुं विधातुम् 'ईश्वरः' समर्थः ? | अयं हि किंशब्दोऽस्ति क्षेपे, स किं सखा ? योऽभिद्रुह्यति, अस्ति प्रश्ने, किं ते प्रियं करोमि, अस्ति निवारणे, किं ते रुदि| तेन, अस्त्यपलापे, किं ते धारयामि, अस्त्यनुनये, किं ते अहं करोमि, अस्त्यव ज्ञाने, कस्त्वामुल्लापयंते, इह त्वपलापे, नास्त्यसौ यः सूत्रस्य कात्स्न्येन-व्याख्यां कर्तुं समर्थ इत्यभिप्रायोऽन्यत्र चतुर्दशपूर्वधरेभ्यो, यथोक्तं-'शक्नोति कर्तुं श्रुतकेवलिभ्यो, न व्यासतोऽन्यो हि कदाचनापी' ति, जिनागमसूत्रान्तर्गतं च चैत्यवन्दनसूत्रमतोऽशक्यं कृत्स्नव्याख्यानमिति ॥ २॥ इत्थं कृत्स्नव्याख्यापक्षाशक्तावितरपक्षाश्रयणमपि सफलतया वक्तुकामः श्लोकद्वयमाह-- ॥१ ॥ यावत्तथापि विज्ञातमर्थजातं मया गुरोः। सकाशादल्पमतिना, तावदेव ब्रवीम्यहम् ॥३॥ १ अतीतानागतादि. २ ०लापयति ३ ०शक्यकृत्स्न. ॐॐॐॐॐॐॐॐॐ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 258