Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti Author(s): Haribhadrasuri, Munichandrasuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 4
________________ ॥२॥ | वर्णनं न्यक्कारपरतया निहितं धीनिधानः, परं नोल्लेखलेशोऽपि सूरिपुरन्दरवाक्यानां तत्रोपलभ्यते, परं श्रीमतां सूरिपुर- उपोदयात. ||न्दराणां यथारूपमेव लेखततिः समवतारितोभयत्र श्रीमद्भिः सिद्धर्षिभिः “प्रदीप्तभवनोदरकल्पोऽयं विच्छिद्यते निरुपक्रम-18 कर्मानुबन्धः, तस्मादत्रैव यतध्वं यूयमिति" उप० ४७७ तथैव "परिहर्त्तव्योऽकल्याणमित्रयोग."उप०१०१२ पृष्ठे ततोऽस्मन्मनसि तु निश्चितवदाभात्येतत् यदुत क्रियाभावनोभयशैथिल्यजस्तषां चलितभावो, दर्शने चैतस्या भगवद्गुणानां तन्मार्गस्य यथावद्भानोपगतेः पारमार्थिकक्रियाभावनोभयमयमवगत्य शासनं निश्चलीबभूवुः श्रीमन्तः, चेदत्र प्रमाददोषजा स्खलना सुधीभिरवश्यं सानुग्रहं प्रकाशनीया येन सुखेनावभो-16 स्ये तत्त्वमवितथमहं, यथोपर्युक्तं प्रकरणद्वयं भावुकभावनानां भविनामवलोक्यमचलं च हृदि धार्य तथा अन्यान्यपि चिन्तारत्नोपमानि प्रकरणानि सन्त्यत्र यानि प्रभूतानां सत्त्वानामनल्पामातनिष्यन्त्युपकारावलिं, यथा ४ पृष्ठे अधिकारिस्वरूपे १एतद्वहुमानिनोर विधिपरा ३ उचितवृत्तयः, लिङ्गानि च तत्कथाप्रीतिः निन्दाऽश्रवणं तदनुकम्पा चेतसो न्यासः, परा जिज्ञासा गुरुविनयः सत्कालापेक्षा उचितासनं युक्तस्वरपाठोपयोगः, लोकप्रियत्वम् अगर्हिता क्रिया व्यसने धैर्य शक्तितस्त्यागो लब्धलक्षत्वं चेति,न च पर सहस्रष्वपि ग्रन्थेषु जाग्रत्सु एवंविधान्यात्मप्रवृत्त्युपयोगीनिसमुपलभ्यन्ते गन्धतोऽपि वाक्यानि, एता न्यन्यान्यपि चासाधारणानि वाक्यान्येव तत्तत्तर्कवाक्यानुगतानि ज्ञापयत्यतिप्रत्नतां पूज्यानां पूर्वगततारतारकधारितां च ल व्याख्याङ्गेष्वप्यपूर्वमाख्यन् ख्यातकीर्तयः "जिज्ञासा १ गुरुयोगो २ विधिपरता ३ बोधपरिणतिः ४ स्थैर्यम् ५। १ अधिकारिनिन्दाकर्तृषु. DOOOOOOOOOOOOOOOOO 100000000000000 1000 in Education intomi For Private Personel Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 258