Book Title: Lalit Vistara Part 01
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૭૫
લોગપજજોગરાણ
सहि-प्रकाशो (हि) येन स्वभावेन आत्मगतेन एकस्य द्रष्टुः, सहकारी-सहायो दर्शनक्रियायां साध्यायां, तत्तुल्यमेव प्रथमद्रष्ट्रसममेव, दर्शनं वस्तुबोधम् अकुर्वन् अविदधानो, न तेनैव-प्रथमद्रष्टसहकारिस्वभावेन (एव), अपरस्य-द्वितीयस्य द्रष्टुः, सहकारीति गम्यते, कुत इत्याह- तत्तत्त्वविरोधाद्-अतुल्यदर्शनकरणे, तस्य-एकस्वभावस्यापरद्रष्टसहकारिणः, तत्त्वं-प्रथमद्रष्टसहकारित्वं पराभ्युपगतं, तस्य, विरोधात्-अपरद्रष्टसहकारित्वेनैव निराकृतेः, इति-एतत्, भावनीयं-अस्य भावना कार्या, कारणभेदपूर्वको हि निश्चयतः कार्यभेदः, ततोऽविशिष्टादपि हेतोविशिष्टकार्योत्पत्त्यभ्युपगमे, जगत्प्रतीतं कारणवैचित्र्यं व्यर्थमेव स्यात् कार्यकारणनियमो वाऽव्यवस्थितः स्यात्, तथा चोक्तम्'नाकारणं भवेत्कार्य, नान्यकारणकारणम्। अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित्।।' भावनिकां स्वयमप्याहइतरेतरापेक्षः='हि' यस्मादर्थे इतरः-कारणवस्तुस्वभावः इतरं-कार्यवस्तुस्वभावं, कार्यवस्तुस्वभावश्च कारणवस्तुस्वभावम्, अपेक्षते आश्रयते, इतरेतरापेक्षः वस्तुस्वभावः कार्यकारणरूपपदार्थस्वतत्त्वम्, ततः किम्? इत्याह- तदायत्ता च-कार्यापेक्षकारणस्वभावायत्ता च, फलसिद्धिः-कार्यनिष्पत्तिः, यादृक् प्रकाशरूपः कारणस्वभावस्तादृक् दर्शनरूपं कार्यमुत्पद्यते, इति भावः, इति अस्मात्प्रकाशभेदेन दर्शनभेदाद्धेतोः, उत्कृष्टचतुर्दशपूर्वविल्लोकमेव नान्यान् षट्स्थानहीनश्रुतलब्धीन अधिकृत्य आश्रित्य, 'प्रद्योतकरा इति', एवं चेदमापनं यदुत भगवत्प्रज्ञापनाप्रद्योतप्रतिपन्ननिखिलाभिलाप्यभावकलापा गणधरा एवोत्कृष्टचतुर्दशपूर्वविदो भवन्ति, गणधराणामेव भगवतः प्रज्ञापनाया एव उत्कृष्टप्रकाशलक्षणप्रद्योतसम्पादनसामर्थ्यात्, एवं तर्हि गणधरव्यतिरेकेणान्येषां भगवद्वचनादप्रकाशः प्राप्नोतीति चेत्? न, भगवद्वचनसाध्यप्रद्योतैकदेशस्यैतेषु भावाद्, दिग्दर्शकप्रकाशस्येव पृथक् पूर्वादिदिक्ष्विति। पंलिडार्थ :
एतदेव ..... पूर्वादिदिक्ष्विति ।। माने ४=UAE ENa छ अरे ४, मावन ३ छજે આત્મગત એવા સ્વભાવથી તે=પ્રકાશ=ભગવાનના વચનથી થતો પ્રકાશ, એક દ્રષ્ણને સહકારી છે સાધ્ય એવી દર્શનક્રિયામાં સહાય છે, તત્ તુલ્ય જ=પ્રથમ દ્રષ્ટાની સમાન જ, વસ્તુના બોધરૂપ દર્શન નહિ કરતો તેના વડે જ=પ્રથમ દાવા સહકારી સ્વભાવ વડે જ, અપરને બીજા દ્રષ્ટા, સહકારી નથી, લલિતવિસ્તરામાં સહકારી પદ અધ્યાહાર છે એ બતાવવા માટે સદાતિ એમ કહેલ છે, કયા કારણથી=ભગવાનથી કહેવાયેલું એક જ વચન પ્રથમ દ્રષ્ટા કરતાં અન્ય દ્રા બોધ કરવામાં કયા કારણથી સમાન સહકારી નથી ? એથી કહે છે =લલિતવિસ્તરામાં કહે છે – તેના તત્વનો વિરોધ હોવાથી અતુલ્ય દર્શનના કરણમાં તેનું અર્થાત્ એક સ્વભાવવાળા અપર દ્રષ્ટાના સહકારીનું તત્ત્વ અર્થાત પર અભ્યપગત પ્રથમ દ્રષ્ટાનું સહકારીપણું તેનો વિરોધ હોવાથી અર્થાત

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306