SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ૨૭૫ લોગપજજોગરાણ सहि-प्रकाशो (हि) येन स्वभावेन आत्मगतेन एकस्य द्रष्टुः, सहकारी-सहायो दर्शनक्रियायां साध्यायां, तत्तुल्यमेव प्रथमद्रष्ट्रसममेव, दर्शनं वस्तुबोधम् अकुर्वन् अविदधानो, न तेनैव-प्रथमद्रष्टसहकारिस्वभावेन (एव), अपरस्य-द्वितीयस्य द्रष्टुः, सहकारीति गम्यते, कुत इत्याह- तत्तत्त्वविरोधाद्-अतुल्यदर्शनकरणे, तस्य-एकस्वभावस्यापरद्रष्टसहकारिणः, तत्त्वं-प्रथमद्रष्टसहकारित्वं पराभ्युपगतं, तस्य, विरोधात्-अपरद्रष्टसहकारित्वेनैव निराकृतेः, इति-एतत्, भावनीयं-अस्य भावना कार्या, कारणभेदपूर्वको हि निश्चयतः कार्यभेदः, ततोऽविशिष्टादपि हेतोविशिष्टकार्योत्पत्त्यभ्युपगमे, जगत्प्रतीतं कारणवैचित्र्यं व्यर्थमेव स्यात् कार्यकारणनियमो वाऽव्यवस्थितः स्यात्, तथा चोक्तम्'नाकारणं भवेत्कार्य, नान्यकारणकारणम्। अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित्।।' भावनिकां स्वयमप्याहइतरेतरापेक्षः='हि' यस्मादर्थे इतरः-कारणवस्तुस्वभावः इतरं-कार्यवस्तुस्वभावं, कार्यवस्तुस्वभावश्च कारणवस्तुस्वभावम्, अपेक्षते आश्रयते, इतरेतरापेक्षः वस्तुस्वभावः कार्यकारणरूपपदार्थस्वतत्त्वम्, ततः किम्? इत्याह- तदायत्ता च-कार्यापेक्षकारणस्वभावायत्ता च, फलसिद्धिः-कार्यनिष्पत्तिः, यादृक् प्रकाशरूपः कारणस्वभावस्तादृक् दर्शनरूपं कार्यमुत्पद्यते, इति भावः, इति अस्मात्प्रकाशभेदेन दर्शनभेदाद्धेतोः, उत्कृष्टचतुर्दशपूर्वविल्लोकमेव नान्यान् षट्स्थानहीनश्रुतलब्धीन अधिकृत्य आश्रित्य, 'प्रद्योतकरा इति', एवं चेदमापनं यदुत भगवत्प्रज्ञापनाप्रद्योतप्रतिपन्ननिखिलाभिलाप्यभावकलापा गणधरा एवोत्कृष्टचतुर्दशपूर्वविदो भवन्ति, गणधराणामेव भगवतः प्रज्ञापनाया एव उत्कृष्टप्रकाशलक्षणप्रद्योतसम्पादनसामर्थ्यात्, एवं तर्हि गणधरव्यतिरेकेणान्येषां भगवद्वचनादप्रकाशः प्राप्नोतीति चेत्? न, भगवद्वचनसाध्यप्रद्योतैकदेशस्यैतेषु भावाद्, दिग्दर्शकप्रकाशस्येव पृथक् पूर्वादिदिक्ष्विति। पंलिडार्थ : एतदेव ..... पूर्वादिदिक्ष्विति ।। माने ४=UAE ENa छ अरे ४, मावन ३ छજે આત્મગત એવા સ્વભાવથી તે=પ્રકાશ=ભગવાનના વચનથી થતો પ્રકાશ, એક દ્રષ્ણને સહકારી છે સાધ્ય એવી દર્શનક્રિયામાં સહાય છે, તત્ તુલ્ય જ=પ્રથમ દ્રષ્ટાની સમાન જ, વસ્તુના બોધરૂપ દર્શન નહિ કરતો તેના વડે જ=પ્રથમ દાવા સહકારી સ્વભાવ વડે જ, અપરને બીજા દ્રષ્ટા, સહકારી નથી, લલિતવિસ્તરામાં સહકારી પદ અધ્યાહાર છે એ બતાવવા માટે સદાતિ એમ કહેલ છે, કયા કારણથી=ભગવાનથી કહેવાયેલું એક જ વચન પ્રથમ દ્રષ્ટા કરતાં અન્ય દ્રા બોધ કરવામાં કયા કારણથી સમાન સહકારી નથી ? એથી કહે છે =લલિતવિસ્તરામાં કહે છે – તેના તત્વનો વિરોધ હોવાથી અતુલ્ય દર્શનના કરણમાં તેનું અર્થાત્ એક સ્વભાવવાળા અપર દ્રષ્ટાના સહકારીનું તત્ત્વ અર્થાત પર અભ્યપગત પ્રથમ દ્રષ્ટાનું સહકારીપણું તેનો વિરોધ હોવાથી અર્થાત
SR No.022463
Book TitleLalit Vistara Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy