Book Title: Lalit Vistara Part 01
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૭૯
લોગપજોગરાણ पंलिका:एवं प्रद्योतकरसिद्धौ प्रद्योतनीयनिर्धारणायाह
प्रद्योत्यं तु-प्रद्योतविषयः पुनः, सप्तप्रकारं-सप्तभेदं, जीवादितत्त्वं जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षलक्षणं वस्तु, सामर्थ्यगम्यमेतत् सूत्रानुपात्तमपि, कुत इत्याह- तथाशाब्दन्यायात्=क्रियाकर्तृसिद्धौ सकर्मसु धातुषु नियमतस्तत्प्रकारकर्मभावात्, आह- 'जीवादितत्त्वं प्रद्योतधर्मकमपि कस्मान भवति येन सम्पूर्णस्यैव लोकस्य भगवतां प्रद्योतकरत्वसिद्धिः स्याद्?' इत्याशक्य व्यतिरेकमाह- अन्यथा-प्रद्योत्यत्वं विमुच्य, अचेतनेषु-धर्मास्तिकायादिषु, प्रद्योतनायोगः, कथमित्याह- 'प्रद्योतनं प्रद्योत इति भावसाधनस्यासम्भवात्', आप्तवचनसाध्यः श्रुतावरणक्षयोपशमो भावप्रद्योतः कथमिवासावचेतनेषु स्यात् ?
अत एवाह
अतो-भावसाधनप्रद्योतासम्भवादचेतनेषु धर्मास्तिकायादिषु, ज्ञानयोग्यतैव-श्रुतज्ञानलक्षणज्ञातृव्यापाररूपं ज्ञानं प्रति विषयभावपरिणतिरेव, इह अचेतनेषु, प्रद्योतनं-प्रकाशः, अन्यापेक्षया-तत्स्वरूपप्रकाशकमाप्तवचनमपेक्ष्येति, यथा किल प्रदीपप्रभादिकं प्रकाशकमपेक्ष्य चक्षुष्मतो द्रष्टुर्घटादेदृश्यस्य दर्शनविषयभावपरिणतिरेव प्रकाशः, तथेहापि योज्यमिति, न तु श्रुतावरणक्षयोपशमलक्षण इति, 'एतेने ति, एतेन लोकोत्तमादिपदपञ्चकेन, अपुष्कलशब्द' इति-संपूर्णलोकरूढस्वार्थानभिधायकः, 'तत्त्वेने 'त्यादि, तत्त्वेनवास्तवीं स्तवनीयवृत्तिमाश्रित्य, ईदृशस्य-विभागेन प्रवृत्तस्य लोकशब्दस्य, संपूर्णस्वार्थानभिधानेऽपि, अपुष्कलत्वायोगात् न्यूनत्वाघटनात्, लोकरूढस्वार्थापेक्षया तु युज्येताप्यपुष्कलत्वमिति तत्त्वग्रहणम्। Lisार्थ :__ एवं प्रद्योतकरसिद्धौ ..... तत्त्वग्रहणम् ।। मा शतपूर्वi agia थुमे शत, प्रद्योत:२ सयये છતે=ભગવાન ગણધરો માટે પ્રદ્યોતકર છે એ પ્રમાણે સિદ્ધ થયે છતે, પ્રદ્યોતનીયના નિર્ધારણ માટે 3 छeसविस्तरामा छ - वणी, प्रधोत्य-धोतन विषय, सात रेसात वाj, જીવાદિ તત્વ છે=જીવ-અજીવ-આશ્રવ-બંધ-સંવર-નિર્જરા મોક્ષરૂપ વસ્તુ છે, આ=પ્રોત્ય એવા જીવાદિ તત્વ, સૂત્રમાં અનુપાત પણ સૂત્રમાં નહિ કહેવાયેલા છતાં પણ, સામર્થગમ્ય છે.
म सामन्य छ ? यी ४ =आलितविस्तरामा छ - તે પ્રકારે રાવ્યા હોવાથી સામર્થગમ્ય છેઃક્રિયાના કર્તાની સિદ્ધિ થયે છતે સકર્મક ધાતુઓમાં નિયમથી ત...કારક કર્મનો સદ્ભાવ હોવાથી સામર્થગમ્ય છે=ભગવાન પ્રદ્યોતકર છે એ પ્રકારના વચનથી પ્રોતન ક્રિયાના કર્તાની સિદ્ધિ થયે છતે પ્રોતત ક્રિયાને સૂચવનાર સકર્મક ધાતુમાં નિયમથી તેના કર્મરૂપ પ્રોત્યનો ભાવ હોવાથી જીવાદિ સાત તત્વો પ્રોત્ય છે એ પ્રકારે સામર્થગમ્ય છે.

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306