Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 5
________________ काशनदिनमणयो धर्मकृतौ निरन्तरदत्तैकचित्ता जिनमार्गानुयायिनः कृतानेकतीर्थोद्धतिका विमलमन्त्रीश्वरादयः श्रा-8 वकाः श्रीवप्पभट्टिप्रभृतिकाः सूरिप्रवराश्च सञ्जातास्तेषामपि चरित्राणि विद्यन्त इति सुविदितमेव । तथापि भूतपूर्वोत्तमपुरुषानन्दश्रेणिकाद्याचरितश्राद्धधर्मादपि सातिशयशुद्धसम्यक्त्वमूलद्वादशव्रतपालने दृढनिश्च-11 यस्याष्टादशदेशपरिमितभूमिभूषणस्य कलिकालसर्वज्ञश्रीमद्धेमचन्द्रसूरीश्वरेण प्रतिबोधितस्य परमाईत-परनारीसहो. दर-राजर्षि-धर्मात्म-प्रभृतिविरुदालङ्कारालङ्कृतस्य श्रीकुमारपालभूपालस्य, तथा तत्प्रतिबोधकस्य निरतिचारचारुचारित्राचाराचरणचणस्य सार्द्धत्रिकोटिश्लोकप्रमाणग्रन्थानां. निर्मातुः कलिकालसर्वज्ञविरुदधारकस्य श्रीहेमचन्द्रसूरिवरिष्ठस्य, तत्पू.15 |र्वेषाञ्च, भुवनभूषणतत्तदनेकसद्गुणवाचनश्रवणोत्पन्ननिरुपमभक्तिरससमुत्तेजित( प्रेरित )मनोभिः श्रीजयसिंहसूरिवरैः कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिसंदृब्धप्राकृतसंस्कृतद्व्याश्रयमहाकाव्य-सोमप्रभाचार्य( वि०सं० १२४१ वर्षे )रचितजिनधर्मप्रतिबोध( हेमकुमारचरित्र )-श्रीकुमारपालभ्रातृव्याजयपालमन्त्रियशःपालकृतमोहपराजयनाटक-श्रीचन्द्रप्रभाचार्यविरचित प्रभावकचरित्रादीनि विलोक्याऽविच्छिन्नपारम्पर्यागतं सतां मुखाच्छ्रुत्वा च साम्प्रतकालीनजीवानामत्यन्तोपकार कमित्यवलधार्य स्वपरहितार्थ श्रीचौलुक्यवंशोत्पत्तिमूलभूतश्रीचुलुक्यवरपुरुषादारभ्यानेकतत्पूर्वपुरुषवर्णनवर्णनीयं प्रधानधार्मिकज नकथोपवृंहितं चतुर्विधपुरुषार्थप्रकाशनकनैपुण्यधरं शुद्धाशुद्धदेवादिस्वरूपप्ररूपकं विशेषतोऽहिंसाख्यापकं तत्त्वबोधप्रद्योतकं पुराणादिगतकथानकाद्यविरहितं सर्वदर्शनाविरोधिधर्मप्रज्ञापकमावालगोपालोपकारकारकं महामतिदानपुष्कराव तकं वक्तश्रोतृजनोत्साहवल्लीवार्षिकमेघायमानं धार्मिक-व्यावहारिक-नैतिक-सामाजिकादिविविधमार्गदर्शकं दृढयान KANNOCOCCALCALCOMMARACK

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 494