Book Title: Kumarpal Bhupal Charitram Mahakavyam Author(s): Jaysinhsuri, Shantivijay Gani Publisher: Vijaydevsursangh Samtha Mumbai View full book textPage 3
________________ ** C H RYSAURACTICA परमप्रभावकजैनाचार्यश्रीमद्विजयवीरसूरीश्वरगुरुपादपद्मभ्यो नमः । . प्रस्तावना ॥ वीरो वीरमणिः सदा विजयते वीरं जिनेशं श्रये, वीरेणाभिहता भवार्णवततिवीराय तस्मै नमः। वीरात् सञ्चलितं सुतीर्थविमलं वीरस्य दासोऽस्म्यहं, वीरे मे मनसो मुदस्तु सततं श्रीवीर मुक्ति दिश ॥१॥ शार्दू०॥ प्राज्ञो हेमशशी सदैव जयति श्रीहेमचन्द्रं भजे, हेमेनाशु कृता श्रुतिद्युतटिनी हेमाय कुर्वे नमः। हेमान्नास्ति परायणं कलियुगे हेमस्य बोधो महान् , हेमे चित्तलयः सदा भवतु मे हे हेम ! मामुद्धर ॥२॥श सकलसमयवेत्ता ब्रह्मभूषाबिभर्ता, बुधजनहितकर्ता धर्मवंशावतंसः। भुवनललितलक्ष्मीकोडलीलाविधाता, जयति स विजयान्तोमेदपूर्वो गणीशः॥३॥ मालिनी ॥ श्रुतगगनविहारी विश्वलोकोपकारी, विषयविषनिवारी कल्मषध्वंसकारी । सुगणिविजयलाभो यस्य शिष्योऽग्रचारी, जयतु विजयवीरः सूरिरानन्दकारी॥४॥ मालिनी ॥ दीक्षादानविधावुमेदविजयो यस्य श्रुतज्ञो गुरु-वीराचार्यमुखाद् विशेषविधितो ज्ञानं सदा यो ललौ। भ्रान्त्वा देशमनेकदुगविषमं लब्ध्वा सुबोधोदयं, सोऽयं क्षान्तिगणिस्तनोति ललितां प्रस्तावनांभावतः ॥५॥शार्दू०॥ १ अभीष्टम्. २ भवभृतां, वा.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 494