Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 18
________________ श्लोकाः काविषयानु क्रमणिका. कुमारविषयः श्लोकाः | विषयः पालच० ५३ अभयङ्करस्य महात्मनः कथासमाप्तिः... ... ६०९ ८ चन्द्राननापुरीतजनराजादिवर्णनम् ... ॥६/५४ श्रीहेमचन्द्रसूरेर्मुखाद् देशनां श्रुत्वा कृपयाऽञ्चितस्य ९धर्मोपाध्यायगृहे पुत्रोत्पत्तिः सिद्धराजनृपतेः परोपकारव्रतस्वीकारः, सर्गसमाप्तिश्च ६११ १० पितुस्तजन्मलग्नविचारणम् ११ गङ्गया पुत्रस्य मार्गे विसर्जनम् ... द्वितीयः सर्गः २ १२ अजापालेन तस्य स्वपुत्रत्वेन स्वीकारस्तथाऽजापुत्र १कुमारपालमातापित्रोवर्णनम् ... इति नामप्रदानं च ... ... ... २ कुमारपालस्य जन्मादिवर्णनम् ... १३ देवीवचनानुसारिमनिवाक्यतोऽजापुत्रस्यारण्ये मो३ कुमारपालस्य भ्रातृभगिनीकथनम् ... चनं ... ... ४ कुमारपालस्याणहिल्लपत्तने गमनं श्रीहेमाचार्यस १४ अजापुत्रस्यारण्यमुलथ पुरीयक्षचैत्याग्निग दिदीम्मिळनं च ... ... ... ... २३ | नमनिगर्तायां पतित्वा फलानयनं च ... ... ५ कुमारपालस्य श्रीहेमाचार्य प्रति गुणविषयकप्रमः | १५ अजापुत्रस्य पुरी प्रति गच्छतो वनमध्ये तडागदर्शनम् ६ श्रीहेमाचार्यस्य कुमारपालाने सत्त्वगुणनिरूपणम् २६ | १६ अग्निग लब्धफलयुक्तवस्त्रं तटे मुक्त्वाऽजासुतस्य ७ सत्त्वोपर्यजापुत्रकथानकम् जलपानार्थ गमनम् ... ... AUGUSTOCOLLAGE AAAAAAAA

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 494