Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text
________________
लोकाहः ।
१
विषयः ४ उदायननृपवर्णनम् ... ... ५ कुमारनन्दिस्वर्णकारस्याधिकारः ... ६ कुमारनन्दिसमीपे व्यन्तरत्रियोरागमनम्
[लावण्यसम्भोगशब्दयोर्व्याख्या. टि. ] | ७ स्वर्णकारस्य पञ्चशैलगमनम् ...
८ व्यन्तरीभ्यां स्वर्णकारस्य चम्पापुरे मोचनम् ... ९ इङ्गिनीमरणेन स्वर्णकारस्य पञ्चशैलाधिपत्वेन भवनम् १० पटहस्य विद्युन्मालिगले विलग्नम् .... ११ अर्हन्मूर्तिनिर्माणफलम् ... ... १२ विद्युन्मालिनः सोयात्रिकाय वीरप्रतिमासमुद्दानम् | १३ प्रभावत्या समुद्रतः जिनप्रतिमायाः प्रादुष्करणम् ...
[करणलक्षणम्. टि.] १४ उदावनख निःशीर्षप्रियाशरीरदर्शनम् ... ...
विषयः ४ १५ प्रभावत्याः श्वेतवस्त्रयो रक्तत्वदर्शनम् .... ... | १६ दीक्षा लात्वा प्रभावत्याः स्वर्गगमनं कुब्जिकायाः
प्रतिमापूजनं प्रभावतीदेवेन राज्ञः सम्यक्त्वे स्थापनं च १७ गान्धारश्रावकवृत्तान्तम् ... ... ... १८ प्रद्योतेनान्यप्रतिमां न्यस्य कुब्जिकया सह पुरातन्याः ___ प्रतिमाया निजपुरे नयनम् ... ... १९ विषयासक्तयोस्तयोर्भायलस्वामिवणिजे मूर्तिप्रदानम् २० प्रद्योतोदायनयोयुद्धम् ... ... २१ उदायनस्य प्रद्योतं गृहीत्वा स्वपुरं प्रति
वर्षाकालस्य चागमनम् ......... ८९ | २२ उदायनस्य मार्ग एवं वार्षिकपर्वाराधनं क्षामणा
प्रद्योतमोचनं च ... -९८ - २३ भयवचः सर्वविरत्युपदेशः
क.पा.च.4