Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच०
विषयानुक्रमणिका.
... १४५
विषयः श्लोकाः । विषयः
श्लोकाः |१४ श्रीदेवचन्द्रसूरीणां धन्धूकपुरे गमनम् .... १३३ । २५ श्रीदेवचन्द्रसूरेस्ततो विहृत्याणहिल्लपत्तनं प्रत्यागमनम् |१५ श्रीहेमचन्द्रसूरेवंशमातापित्रादीनां कथनम्
| २६ श्रीसोमचन्द्रस्य विविधकलादिप्राप्युद्यमस्तत्प्राप्तिश्च... १६ श्रीहेमचन्द्रसूरेर्जन्मवर्णनम्
२७ श्रीसोमचन्द्रस्य सूरिपदकथनं श्रीहेमचन्द्रसूरिरिति १७ चङ्गदेव इति नामादिनिरूपणम् ...
नामस्थापनं महोत्सववर्णनं च १८ श्रीदेवचन्द्रसूरिणा चङ्गदेवस्य याचनम् ... १५१
२८ श्रीहेमचन्द्रसिद्धराजयोः सम्मिलनम् ... १९ चङ्गदेवं गृहीत्वा श्रीदेवचन्द्रसूरेः स्तम्भतीर्थ प्रति विहरणम्
२९ सिद्धराजाय धर्मोपदेशदानम् ... ... ... ... १५५ २० चङ्गदेवस्य दीक्षावरणम् ... ... ... १५८
३० सामान्यधर्मनिरूपणे शमश्रेष्ठिकथानकम् २१ तस्य गुरुसन्निधौ शास्त्राभ्यासकरणम् ....
३१ सिद्धराजस्य धर्मविषया पुनः पृच्छा दयाधर्मवर्णनं च २२ सरस्वत्या आराधनं तस्याः प्रादुर्भावो वरदानादि च १७२ |
३२ उपकारखतवर्णनम् ... ..... २३ ततो विहृत्य नागपुरं प्रति गमनम् ... ... १८७ ३३ तस्योपर्यभयङ्करचक्रवर्त्तिकथानकम् ... .... २४ नागपुरनिवासिनो धनश्रेष्ठिनो वैभवादिनिरूपणं ३४ तदुत्पत्तिदेशादेस्तन्मातापित्रादेश्च वर्णनम् ...
श्रीसोमचन्द्रमुनेश्चमत्कारादिकथनं च ... १९० | ३५ अमरसेनायाश्चतुर्दशस्वप्नदर्शनमभयङ्करजन्मादि च
WW WW
V
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 494