Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text
________________
अस्य ग्रन्थस्य सविस्तरविषयानुक्रमणिका।
प्रथमः सर्गः१
विषय में
EISESSHOSASUGUASSASAS
१ मङ्गलाचरणम् ... ... ... २ चरित्रनिर्माणकारणम् ... ... ... ३ कवेः स्वाभिमानपरिहारः ४ चौलुक्यवंशस्य मूलतो निरूपणं चौलुक्यपूर्वेषां
वर्णनं च ... ... ... ... | ५ श्रीहेमचन्द्रसूरेगणादिनिरूपणम् ... ...
६ श्रीदत्तसूरेगिडदेशस्थवटपद्रपुरं प्रति विहरणम् ... ७ तत्पुरेशयशोभद्रनृपागमनं सूरिणा धर्मोपदेशदानं च
विषयः | ८ नरभवदुर्लभत्वे विष्णुशर्मण उदाहरणम् १|
९ यशोभद्रनृपस्य धर्मप्राप्तिः १०
१० दग्धपन्नगी दृष्ट्वाऽमात्यादिसहितस्य राज्ञो गुरुसमीपे
गमनम् ... ... ... ...
११ श्रीदत्तसूर्युपदेशेन प्रायश्चित्तादानं चैत्यनिर्मापणपुर१५ स्सरं राज्ञो दीक्षाऽऽदानं च ... ...
१२ श्रीयशोभद्रस्य तपस्यादिपूर्वकं सुरिपदप्राप्तिः स्वर्ग४९ गमनं च ... ५२ | १३ श्रीप्रद्युम्मसूरिप्रभृतीनां निरूपणम् ...
%AA%%%AAAAAA
कु.पा.च.2