SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अस्य ग्रन्थस्य सविस्तरविषयानुक्रमणिका। प्रथमः सर्गः१ विषय में EISESSHOSASUGUASSASAS १ मङ्गलाचरणम् ... ... ... २ चरित्रनिर्माणकारणम् ... ... ... ३ कवेः स्वाभिमानपरिहारः ४ चौलुक्यवंशस्य मूलतो निरूपणं चौलुक्यपूर्वेषां वर्णनं च ... ... ... ... | ५ श्रीहेमचन्द्रसूरेगणादिनिरूपणम् ... ... ६ श्रीदत्तसूरेगिडदेशस्थवटपद्रपुरं प्रति विहरणम् ... ७ तत्पुरेशयशोभद्रनृपागमनं सूरिणा धर्मोपदेशदानं च विषयः | ८ नरभवदुर्लभत्वे विष्णुशर्मण उदाहरणम् १| ९ यशोभद्रनृपस्य धर्मप्राप्तिः १० १० दग्धपन्नगी दृष्ट्वाऽमात्यादिसहितस्य राज्ञो गुरुसमीपे गमनम् ... ... ... ... ११ श्रीदत्तसूर्युपदेशेन प्रायश्चित्तादानं चैत्यनिर्मापणपुर१५ स्सरं राज्ञो दीक्षाऽऽदानं च ... ... १२ श्रीयशोभद्रस्य तपस्यादिपूर्वकं सुरिपदप्राप्तिः स्वर्ग४९ गमनं च ... ५२ | १३ श्रीप्रद्युम्मसूरिप्रभृतीनां निरूपणम् ... %AA%%%AAAAAA कु.पा.च.2
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy