________________
श्लोकाः काविषयानु
क्रमणिका.
कुमारविषयः
श्लोकाः | विषयः पालच०
५३ अभयङ्करस्य महात्मनः कथासमाप्तिः... ... ६०९ ८ चन्द्राननापुरीतजनराजादिवर्णनम् ... ॥६/५४ श्रीहेमचन्द्रसूरेर्मुखाद् देशनां श्रुत्वा कृपयाऽञ्चितस्य ९धर्मोपाध्यायगृहे पुत्रोत्पत्तिः सिद्धराजनृपतेः परोपकारव्रतस्वीकारः, सर्गसमाप्तिश्च ६११ १० पितुस्तजन्मलग्नविचारणम्
११ गङ्गया पुत्रस्य मार्गे विसर्जनम् ... द्वितीयः सर्गः २
१२ अजापालेन तस्य स्वपुत्रत्वेन स्वीकारस्तथाऽजापुत्र १कुमारपालमातापित्रोवर्णनम् ...
इति नामप्रदानं च ... ... ... २ कुमारपालस्य जन्मादिवर्णनम् ...
१३ देवीवचनानुसारिमनिवाक्यतोऽजापुत्रस्यारण्ये मो३ कुमारपालस्य भ्रातृभगिनीकथनम् ...
चनं ... ... ४ कुमारपालस्याणहिल्लपत्तने गमनं श्रीहेमाचार्यस
१४ अजापुत्रस्यारण्यमुलथ पुरीयक्षचैत्याग्निग दिदीम्मिळनं च ... ... ... ... २३ | नमनिगर्तायां पतित्वा फलानयनं च ... ... ५ कुमारपालस्य श्रीहेमाचार्य प्रति गुणविषयकप्रमः | १५ अजापुत्रस्य पुरी प्रति गच्छतो वनमध्ये तडागदर्शनम् ६ श्रीहेमाचार्यस्य कुमारपालाने सत्त्वगुणनिरूपणम् २६ | १६ अग्निग लब्धफलयुक्तवस्त्रं तटे मुक्त्वाऽजासुतस्य ७ सत्त्वोपर्यजापुत्रकथानकम्
जलपानार्थ गमनम् ... ...
AUGUSTOCOLLAGE
AAAAAAAA