SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ लोकाङ्कः | विषय विषयः विषयः . . कारः |३६ अभयङ्करस्यापहारः ... ४५ अभयङ्करस्य तीर्थयात्रायै प्रयाणम् ... ... ४५७ ३७ अभयङ्करस्य वने मठस्थयोगीन्द्रदर्शनम् ३६२ | ४६ रुदितं श्रुत्वा अभयङ्करस्य गुहायां गमनं तत्र कन्या|३८ योगसामर्थ्यवर्णनम् ... ... ... दिविलोकनं सत्पुरुषाचरणकथनं तस्या रक्षणं तथाऽ|३९ राज्यागमनवर्णनम् ... ... ... ३७७ | पराजितदेवतायाः प्रादुर्भावोऽभयङ्करस्योपरोधेन यो. |४० तस्माच योगीन्द्रादनिच्छतोऽप्यभयङ्करस्य खड्ग गिने सिद्धिप्रदानं च - ... ...४७३-५५८ विद्याप्राप्तिः सत्सङ्गमाहात्म्यवर्णनं भाग्यसामर्थ्य- ४७ अभयङ्करस्यारिकेसरिनृपराज्यप्राप्तिः । ... ५६३ वर्णनं च ... ... ... ... ४८ सिंहपुरस्वामिनाऽऽगत्य स्खकन्यापरिणायनम् ... |४१ अभयङ्करस्य स्वस्थानप्रापणम् ... ... ३९५ ४९ नृसिंघनवाहनमणिचूडादीनां मिलनम् ... | ४२ अभयङ्करस्यानिच्छतोऽपि राज्यप्राप्तिः ३९७ ५० अभयङ्करस्य चक्ररत्नप्रादुर्भावोऽन्यरत्नोत्पत्तिश्च ... ४३ अभयङ्करनृपसमीपे नृसिंहभूपतेरागमस्तस्मात् खड्ग- ५१ अभयङ्करस्य दिग्विजयो द्वादशवार्षिकाभिषेकश्व ... सिद्धिं गृहीत्वा नृसिंहस्य घनवाहननृपतिजयनं च... ४०४ ५२ अभयङ्करस्य गुरुसमीपे देशनां श्रुत्वा दीक्षा गृहीत्वा त४४ राज्यभ्रष्टधनवाहनस्याभयङ्करसन्निधावागमस्तस्मै स्व पस्तत्वा केवलज्ञानं समवाप्यानेकजनान् प्रतिबोध्य कीयराज्यदानं च ... ... ... ४२७ । मोक्षगमनम् ... ... ...
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy