Book Title: Kumarpal Bhupal Charitram Mahakavyam Author(s): Jaysinhsuri, Shantivijay Gani Publisher: Vijaydevsursangh Samtha Mumbai View full book textPage 9
________________ परिभाव्य तेन प्रत्यक्षानुमानागमानि त्रीणि प्रमाणानि विस्तरतो निरूपितानीतरेषाञ्च तत्रैवान्तर्भावात् तथा पञ्चा वयवानां हेत्वाभासानां वादजल्पवितण्डानां छलजातिनिग्रहस्थानानां तदन्येषामपि पदार्थानां निरूपणं कृतमस्ति तस्य च ग्रन्थस्य मङ्गलवादादारभ्य महाविद्वद्वरिष्ठानां विपश्चितां चेतश्चमत्कारजनन्युक्तिप्रत्युक्तत्युदाहरणप्रत्युदाहरणसहिता प्रसङ्गोपात्तान्यमतनिरूपणनिरसन पूर्विका सर्ववादिप्रतिवादिभेदादिप्रदर्शिका, यस्या अवलोकनमात्रत एव तेषामाचार्याणामलौकिकविद्वत्ता परिज्ञायते एतादृशी न्यायतात्पर्यदीपिकानाम्नी व्याख्या तैरेवानेकग्रन्थकर्तृभिस्तथा प्रस्तुतश्रीकुमारपालचरित्रस्य निर्मातृभिः श्रीजयसिंहसूरिभिर्विहिता यया समलङ्कृतो न्यायसारो बङ्गदेशोत्पन्नेन महामहोपाध्याय सतीशचन्द्र विद्याभूषण एम् ए पी एच् डी इति प्रसिद्ध विदुषा संशोध्य "एशियाटिकसुसाइटी ओफबेङ्गाल” इति | कालिकत्ताराजधानीस्थया संस्थया सन् १९१० वर्षे प्रसिद्धिं नीतः । तथा नूतनं व्याकरणमपि तै रचितमस्ति परमदृष्टत्वात् तन्नामादिकं प्रकटयितुं न शक्यते, काव्यं चेदं तैरेव सूरिभिर्विहितमिति ज्ञातज्ञेयानां सुविदितमेवास्ति एते च महापुरुषाः कदा भूवन् ? इत्युत्कण्ठामेतच्चरित्रप्रान्तस्थश्लोकः स्थगयति यथा "श्रीविक्रमनृपाद् द्विद्वि-मन्वब्दे (१४२२ ) ऽयमजायत । ग्रन्थः ससप्तत्रिशती-पट्सहस्राण्यनुष्टुभाम् (६३०७ ) " ॥ २७५ ॥ इत्यनेन ज्ञायते विक्रमपञ्चदशशताब्द्यामेते पूज्या भूमण्डलमलञ्चक्रुरिति । इदं चरित्रं यद्यपि जामनगरे हीरालाल हंसरजश्रावण पूर्व मुद्रितमस्ति तदपि पुनर्मुद्रणे हेतुर्यथा ग्रहर्षिनवचन्द्र (१९७९) संवत्सरे 'मीयाग्राम' इति नाम्नि ग्रामे श्राPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 494