Book Title: Keshari Kevali Charitram Author(s): Vardhamansuri Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ केशरी सान्वय चरित्रं || फलैस्तृप्तस्ततो दृप्तः स चिन्तां क्लुप्तवानिति / हहा मम किमयाहविना चौर्येण यास्यति // 11 // * “अन्वयः-ततः फलैः तृप्तः दृप्तः सः इति चिंता क्लुप्तवान्, हहा! किं चौर्येण विना अय, मम अहः यास्पस्ति? // 11 // अर्थः-पछी फलोथी तृप्त थइ उन्मत्त थयेलो ते केशरी एपी चिंता करवा लाग्यो के, अरेरे! शुं चोरीविनाज आजनो मारो दिवस जशे? // 11 // इति चिन्तापरे तत्र मन्त्रसाधितपादुकः / उत्ततार सरस्तीरे कोऽपि योगीश्वरोऽम्बरात् // 12 // अन्वयः इति चिंता परे मत्र साधित पादुकः कः अपि योगीश्वरः अंबरात् तत्र सरः तीरे उत्ततार. // 12 // अर्थः-एरीते ते चिंता करतो हतो, एवामां मंत्रसिद्ध पावडीओवाळो कोइक योगींद्र आकाशमाथी ते तळावना किनारापर उतर्यो. स व्योमंगमनासन्नतपनातपंतापितः / दत्वा दिक्षु दृशं मुक्त्वा पादुके उदकेऽविशत् // 13 // ___ अन्वयः-व्योम गमन आसन्न तपन आतष तापितः सः दिक्षु दृशं दत्वा, पादुके मुक्त्वा उदके अविशत् // 13 // अर्थ:-आकाशगमन करवाथी नजीकमा रहेला सूर्यना तापथी तप्त थयेलो ते योगीराज दिशाओतरफ नजर करीने, तथा पावडी ओ मूकीने जलमां दाखल थयो. // 13 // प्रा. वेद्मीदं पादुकांद्वन्द्वमस्याकाशंगतो क्षमम् / यदेतदिह मुक्त्वासौ पद्भयामेव जलेऽविशत् // 14 // Jun Gun Aaradhak RustPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22