Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 12
________________ कातन्त्ररूपमाला इंद्रिये धनरोधे च रुर्भये च प्रकीर्तितः । लो दीप्तौ घालश्च भूमौभये चाह्लादनेऽपि च ।। ३० ॥ लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः । ल: श्लेषे चाशये चैव प्रलये साधनेऽपि लः ॥ ३१ ॥ मानसे वरुणे चैव लकार: सांत्वनेऽपि च । विश्न पक्षी निगदितो गमने वि: प्रकीर्तितः ॥ ३२ ॥ शं सुखं शंकर श्रेय: शश सोरी निगद्यते । शयने श: समाख्यातो हिंसायां शो निगद्यते ॥ ३३ ॥ ष: कीर्तितो युधैः श्रेष्ठे षश्च गंभीर लोचने । उपसगें परोक्षे च षकारः परिकीर्तितः ।। ३४ ॥ स: कोपे वरुणे स: स्यात्तथा शूलिनिकीर्तितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च सः ईश्वर ॥ ३५ ॥ ह: कोषे वारणे हश्व तथा शूली प्रकीर्तितः । हि: पद्यपूरणे प्रोक्तो हि: स्यात्विवधारणे ॥ ३६ ॥ क्ष: शेने वक्षति गोलो तुझे ग मदशाहो । क्षि: क्षेत्रे क्षेत्ररक्षे च नृसिंहे च प्रकीर्तितः ।। ३७ ॥ आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात् । एवमेकाक्षरं नामाभिधानं सुकृतं मया ।। ३८ ।। ॥इति पुरुषोत्तमकृत एकाक्षरीकोश: ।।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 420