Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 11
________________ एकाक्षरीकोश: एकाक्षरीकोशः अकारो वासुदेवः स्यादाकारस्तु पितामहः । पूजायां चापि मांगल्ये आकारः परिकीर्तितः ॥ १ ॥ इकार उच्यते कामो लक्ष्मीरीकार उच्यते । उकार: शंकरः प्रोक्त ऊकारश्चापि लक्षणम् ॥ २ ॥ रक्षणे चार्थ ऊकार ऊकारो ब्रह्मणि स्मृतः । ऋकारो देवमाता स्यादृकारो दनुजप्रसू: ।। ३ ।। लकारो देवजातीनां माता सद्भिः प्रकीर्तितः । लुकारो-स्मर्यते दैत्यजननी शब्द कोविदैः ॥ ४ ॥ एकार उच्यते विष्णुरैकार: स्यान्महेश्वर । ओकारस्तु भवेद् ब्रह्मा औकारोऽनन्त उच्यते ॥ ५ ॥ अं स्यच्च परमं ब्रह्म अ: स्याच्चैव महेश्वरः । कः प्रजापति रुद्दिष्टः कोऽर्कवाटवनलेषु च ॥ ६ ॥ कश्चात्मनि मयूरो च क; प्रकाश उदाहृतः । कं शिरो जलमाख्यातं कं सुखे च प्रकीर्तितः ।। ७ ।। पृथिव्यां कु: समाख्यात: कुः पापेऽपि प्रकीर्तितः । खमिंद्रिये खमाकारो ख: स्वर्गेऽपि प्रकीर्तितः ॥ ८ ॥ सामान्ये च तथा शून्ये खशब्दः प्रकीर्तितः । गो गवेश: समुद्दिष्टो गंधवोंगः प्रकीर्तितः ॥ ९ ॥ मं गीत गा च गाथा स्याद्गाश्च धेनुः सरस्वतो । धा अष्टाय समाख्याता भी धन प्रकीर्तितः ।। १० ॥ घो घष्टाहननेऽधर्मे घूघोर्णाघुर्ध्वनावपि । डकारो भैरव: ख्यातो डकारो विषयस्पृहा ॥ ११ ॥ चश्चंद्रमा: समाख्यातो भास्करो तस्करे मतः । निर्मलं छं समाख्यातं तरले छ: प्रकीर्तितः ।। १२ ।। छेदके छ: समारख्यातो विद्भिः शब्दकोविदैः । जकारो गायने प्रोक्तो जयने जः प्रकीर्तितः ॥ १३ ।। जेता जश्च प्रकथितः सृरिभिः शब्दशासने । खो झकार: कथितो नष्टे झचोच्यते बुधैः ।। १४ ।। इकारण तथा वायौ नेपथ्ये समुदाहृतः । जकारो गायने प्रोक्तो जकारो झर्झरध्वजौ ।। १५ ॥ ये धीत्र्यां च करके रो ध्वजौ च प्रकीर्तितः । उकारो जनतायां स्याट्ठो ध्वनौ च शटेऽपि ।। १६ ।। ठो महेशः समाख्यातष्ठ: शून्य: प्रकीर्तितः । बृहद्भानौ च ठः प्रोक्तस्तथा चंद्रस्य मंडले ॥ १७ ॥ डकार: शंकरे वासे ध्वनौ भीमे निरुच्यते । ढकार: कीर्तितो इक्का निर्गुणे निधन मत: ।। १८ ॥ णकारः सूकरे ज्ञाने निश्चयेते निर्णयेऽपि च । तकार: कीर्तितश्लोरे क्रीड पुच्छे प्रकीर्तितः ॥ १९ ॥ शिलोचये थकार: स्थाल्यकारो नयरक्षणे । दकारोऽभ्रे कलत्रे च च्छेदे दाने व दातरि ॥ २० ॥ धं धने सघने ध: स्याद्विधातार मनावय। धीषणा धी: समख्याता धशैवं भारवित्तयोः ।। २१ ॥ नेता नच समारत्र्यात स्तरणौ न प्रकीर्तितः । नकार: सौगते बुद्धौ स्तुतौ वृक्षे प्रकीर्तितः ।। २२ ।। न शब्दः स्वागते बन्धी वृक्षे सूर्य च कीर्तितः . प: कुवर: समारठ्यात: पश्चिमेषः प्रकीर्तितः ॥ २३ ।। पवने प: समाख्यातः प: स्यात्याने च पारि । कफे वाते फकार: स्यात्तथाऽऽह्याने प्रकीर्तितः ।। २४ ॥ फूत्कारोऽपि च फ: प्रोक्तस्तथा निफिलभाषणे। बकारो वरुणः प्रोक्ती बलजेन फलेऽपि च ।। २५ । वक्ष: स्थले च बः प्रोक्तो गदायां समुदाहृतः । नक्षत्रे भं बुधाः प्राहुर्भत्रने भः प्रकीर्तित: ।। २६ ।। दीप्तिर्भा स्यान्न भूर्भूमिभीर्भयं कथितं बुधैः । म: शिवशंद्रमा वेथाः महालक्ष्मीशकीर्तिता ॥ २७ ।। मा च मातरि माने च बंधने मः प्रकीर्तितः । यशो यः कथित: प्राज्ञैर्या वायुरिति शब्दित: ।। २८ ।। याने मातरि यस्त्यागे कथित: शन्दवादिभिः । रश्शारोमेऽनिले ब्रह्मौ भूमावपिंधनेऽपि च ॥ २९ ।।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 420