Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः त्युदयः ॥२॥ पञ्चकं सज्वलनलोभं वेदत्रयं दृष्टियुगं सम्यक्त्वमिथ्यात्वरूपं, सर्वसङ्ख्यया विंशतिप्रकृतिः स्वस्खोदयपर्यवसाने आवलिकामात्र कालमधिकं वेदयन्ते, एतासामावलिकामा कालमुदीरणयाऽसंवलितेन केवलेनैवोदयेनानुभवन्तीत्यर्थः। तच्चावलिकामानं वेदानां था मिथ्यात्वस्य चान्तरकरणे कृते प्रथमस्थितावावलिकाशेषायां शेषाणां तु कर्मणां खखसत्तापर्यवसाने। तथा चतुर्णामप्यायुषां स्वस्ख-|| पर्यवसाने आवलिकामानं कालमुदय एव भवति नोदीरणा, आवलिकान्तर्गतस्य कर्मणः सर्वस्याप्युदीरणाऽनहत्वात् । तथा वेदनीये सातासातलक्षणे मनुजायुश्चाप्रमत्ता-अप्रमत्तसंयतप्रभृतय उदीरणामन्तरेण केवलेनैवोदयेन वेदयन्ते । तथा तनुपर्याच्या पर्याप्ताः सन्तो 'दुसमय' ति-द्वितीयसमयादारभ्य शरीरपर्यायनन्तरसमयादारभ्येन्द्रियपर्याप्तिचरमसमयं यावदित्यर्थः, तथास्वाभाव्यादुदीरणामन्तरेण केवलेनैवोदयेन निद्राः पञ्चापि वेदयन्ते । तथा मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशाकीयुच्चैर्गोत्ररूपा नव | प्रकृतीरयोगिकेवलिन उदीरणामन्तरेण स्वकालं यावत्केवलेनैवोदयेन वेदयन्ते । केचित्तीर्थकृतः तीर्थकरनामाप्ययोगिनः सन्त उदी-13 रणां विनवोदयेन वेदयन्ते ॥१-२-३॥ पगति उदयो भणितो, इयाणि हितिउदतो भन्नतिठिइउदओ वि ठिइक्खयपओगसा ठिइउदीरणा अहिगो। उदयठिईए हस्सो छत्तीसा एगउदयठिई॥४॥ (चू०)-'ढिइउदओवि ठिइक्खयपओगस'त्ति-हित्ति उदतो दुविहो-द्वितिक्वएण पओगसाय । द्वितिक्खओ णाम हितिक्खतेण वेदिजतित्ति सभावोदतो जं भणियं होति । पओगसा उदओ सेवीकातो, सेवीकातो णाम संपयसमये पदेसग्गं अणुदिन्नं जासु हितिसु उदीरणाते आणे उदयसमये दिजति तातो द्वितीतो सेवीकातो ॥२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 319