Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir कर्मप्रकृतिः ॥७॥ साधनादि प्ररूपणा Số 2829 SG ध्रुवाधवौ पूर्ववत् । तथाऽमृषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदयस्त्रिप्रकारस्तद्यथा-अनादिध्रुवोऽध्रुवश्च । तथाहि-गुणितकमांशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोप्यनुत्कृष्टः । स चानादिः, सदैव भावात् । ध्रुवाध्रुवौ पूर्ववत् । तथा 'मिथ्यात्वे-मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, | तद्यथा-सादिरनादिर्धवोऽध्रुवश्च । तथाहि-क्षपितकमांशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्यौपशमिकसम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतस्यान्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामात्रदलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः। सोऽपि द्वितीयसमये भवन् सादिः । वेदकसम्यवाद्वा प्रतिपततः सादिः। तत्स्थानमप्राप्तस्य पुनरनादिः। ध्रुवाध्रुवौ पूर्ववत् । तथा कश्चिद्गुणितकांशो यदा देशविरतिगुणश्रेण्यां वर्तमानः सर्वविरतिं प्रतिपद्यते । ततस्तन्निमित्तां गुणश्रेणिं करोति । कृत्वा च तावद्गतो यावत् द्वयोरपि गुणश्रेण्योर्मस्तके । तदानी च कश्चिन्मिथ्यात्वं गच्छति । ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । सोऽपि ततो द्विती. यसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः। धुवाधुवौ पूर्ववत् । एतासां च सप्तचत्वा. रिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पो जघन्योत्कृष्टरूपी 'द्विधा'-द्विप्रकारौ । तद्यथा-सादी अध्रुवौ च । तौ च भावितावेव । 'शेषाणां'-अध्रुवोदयानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टरूपा द्विधा ज्ञातव्याः, तद्यथा-साद | योऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदयत्वादवसेया ॥७॥ (उ०)-कृता मूलप्रकृतीनां साद्यादिप्ररूपणा, अथोत्तरप्रकृतीनां तां चिकीर्षुराह-तैजससप्तकवर्णादिविंशतिस्थिरास्थिरनिर्मा SEGGSGAR ॥७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 319