Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः DISCREDIES 82073 | एयासिं विसाते कंमाणं 'आलिगमहिगं वेदेति त्ति-अप्पप्पणो उदयंते आवलिगामेत्तं कालं उदीरणाए विणा उदय एवं भवति, तम्हा उदीरणाकालातो उदयकालो आवलिगाहिगो। तिण्ह वेयाणं मिच्छत्तस्स य अंतरकरणद्धाए उदयः | पढमहितीते आवलियसेसाए उदय एव लब्भति, सेसाणं कम्माणं अप्पप्पणो संतकंमंते चरिमावलिगाए उदय प्रकृत्युदयः | एव भवति । 'आउगाणं पित्ति-चउण्हं आउगाणं अप्पप्पणो अंते आवलिगामेत्तं उदय एव उदीरणा नत्थि । 'अप्पमत्ता वित्ति-अप्पमत्तसंजया मणुस्साउग्गस्स सव्वे अणुदीरगा केवलं उदय एव भवतित्ति । 'वेयणीयाए यत्ति-सायासायाणंपि अप्पमत्तसंजया अणुदीरगा केवलं उदय एव तेसिं । 'दुसमयतणुपजत्ता य णिहाओं'त्तिगिद्दापणगस्स सरीरपज्जत्तीए पज्जत्तस्स अणंतरे समते आढत्तं निद्दातित्ति पणगस्स उदय एव भवतीति जाव | | इंदियपज्जत्ती चरिमसमतो ताव परे न, (परे दोवि उदतो उदीरणा य भवति । 'मणुयगइजाइतसवायरं च पज्जत्त| सुभगमादेनं जसकित्तिमुच्चागोयं चाजोगी'त्ति-एएसिं नवण्हं कम्माणं 'अजोगि'त्ति जत्तितो अजोगिकालो | तत्तियं कालं उदय एव उदीरणा णत्थि । सेसेसु सजोगिहाणेसु उदतो वि उदीरणावि । 'केइ तित्थयर'त्ति केति अजोगिणो तित्थगरं पि वेयंति अजोगिकाले, सजोगिस्स उदतो उदीरणा य दोवि अस्थि । एस विसेसो पगतिउदीरणुदयाणं ॥१-२-३॥ __ (मलय०)-तदेवमुक्तानि करणानि, संप्रत्युद्देशक्रमप्राप्तमुदयमभिधित्सुराह–'उदओ'इत्यादि । उदय उदीरणातुल्यः। किमुक्तं | ॥१॥ भवति ? ये उदीरणायाः प्रकृत्यादयो भेदाः प्रागुक्ताः या च साधनादिप्ररूपणा यच्च स्वामित्वम् , एतत्सर्वमन्यूनातिरिक्तमुदयेऽपि है। DADISIODS For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 319