Book Title: Kalpsutram
Author(s): Bhadrabahuswami
Publisher: Barsasutra PRakashan Samiti

View full book text
Previous | Next

Page 190
________________ आचार्यश्रीगुणसुन्दर:-कालिककुमारश्च श्रीकालिकाचार्यकथायां कालिकआकर्ण्य कर्णामृतवृष्टिकल्पं, गुरोर्वचः शीघ्र कुमारादिमिति प्रबुद्धः ॥७॥ आदात्तदा पञ्चशती-18 दीक्षा सरस्वत्या पदाति-युक्तो व्रतं सूरिपदं स लेभे । सर अपहारः स्वती तद्भगिनी च पश्चा-जग्राह दीक्षां निज- | बन्धुबोधात् ॥ ८ ॥ श्रीकालिकाचार्यवरा धरायां,कुर्वन्ति भव्यावनिधर्मवृष्टिम् । अथा- 18 न्यदाऽवन्तिपुरीमगुस्ते, सरस्वती चापि जगा- 18 म तत्र ॥९॥ साध्वीसमेतापि गताऽथ बाह्यभूमौ नरेन्द्रेण निरीक्षिता सा । ईदृक्सुरूपा यदियं सुशीला, नूनं वराको मृत एव कामः | ॥१०॥ श्रीकालिकाचार्यसहोदरत्वं, पूत्कु ॥८४॥

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206