Book Title: Kalpsutram
Author(s): Bhadrabahuswami
Publisher: Barsasutra PRakashan Samiti

View full book text
Previous | Next

Page 206
________________ // 92 // शक्रः, स्वस्यागमं ज्ञापयितुं मुनीनाम् / कृत्वाऽन्यथा द्वारमुपाश्रयस्य, सम्पूर्णकामस्त्रिदिवं जगाम // 95 // मत्वाऽsयुरन्तं भगवानपि स्वं, श्रीकालकार्योऽनशनं विधाय / विहाय कायं विधिवद्विधिज्ञ-स्त्रिविष्टपस्याभरणं बभूव // 9 // श्रीजिनप्रभसूरीन्द्रैः; स्वाङ्कपर्यङ्कलालितः / जग्रन्थैतां कथां श्रीम-जिनदेवमुनीश्वरः // 17 // इति श्रीकालिकसूरिकथानकं समाप्तम् // श्रीः॥ ॥छ / SARASHASTRORSHASTRASIRECRUARRECA -RRRRRRRRRRRRRRRRRRRRRR इति श्रीकालिकाऽऽचार्यकथानकद्वयसमेतम् / श्रीदशाश्रुतस्कन्धान्तर्गतं श्रीपर्युषणाकल्पाख्यं स्वामिश्रीभद्रबाहु-विरचितम् श्रीकल्पमूत्रम्-सचित्रम् समाप्तम् // इति श्री नेमि-नन्दन-ग्रन्थमालायां ग्रन्थाङ्कः 6 // AHOHOHOHOH*XSHOSHOP24040***** 24" B ॐॐ

Loading...

Page Navigation
1 ... 204 205 206