Book Title: Kalpsutram
Author(s): Bhadrabahuswami
Publisher: Barsasutra PRakashan Samiti
View full book text
________________
श्रीजिनदेवीयकालिकाचार्यकथायां
| भृगुपुरानिर्गमः पर्वपरावृत्तिः प्रमादिशिप्यत्यागः
॥९१॥
का मेतत्सर्व वितेनिरे । तथैव शब्दावसरे, तस्या आस्यमपूरयन् ॥५५॥ सा तु विद्या समाविष्टा, दुर्धियस्तस्य भूपतेः।
मूनि विण्मूत्रमाधाय, पलायामास रासभी ।। ५६ ।। सूरेरादेशतो वर्ग, भङ्कत्वा मध्ये प्रविश्य च । जीवग्राहं गृहीत्वा त-मुपनिन्युर्गुरोः पुरः॥ ५७ ॥ गुरुणा बोध्यमानोऽपि, यदा न प्रत्यबोधि सः। प्रदाप्य कर्परं हस्ते, देशानिष्कासितस्ततः॥५८॥ तान्यारोपयत्सरि-रार्यायाः शुद्धये पुनः । प्रायश्चित्तं चरित्वा च, स्वं गणं प्रत्यपालयत् ।।५९॥ मौलिक्यशाखिनृपति-रपरे तस्य सेवकाः । इति व्यवस्थया तत्र, राज्यमन्वशिषन् शकाः ॥ ६०॥ ते श्रीमत्कालकाचार्यपर्युपासनतत्पराः । चिरं राज्यानि बुभुजु-जिनधर्मप्रभावकाः ॥ ६१॥ इतश्चाभूद भृगुकच्छे, जामेयः कालकप्रभोः । बलमित्रनृपो भानु-मित्रस्तस्यानुजः पुनः ॥३२॥ तौ च प्रहित्य स्वामात्य-मत्युत्कण्ठावशंवदी। शकराजाननुज्ञाप्य, नयतां स्वपुरे गुरून् ॥ ६३॥ बलभानुं स्वजामेयं, भानुश्रीकुक्षिसम्भवम् । प्रव्राज्य प्रावृषं सूरिं, तत्रैवास्थापयन्नृपः ॥ ६४ ॥ प्रभावनां विभाव्योच्चैः, पुरोधाः कृतमत्सरः। पुराऽपि निर्जितो वादे, रहो राजानमब्रवीत् ॥१५॥ अमी तपोधना यत्र, सञ्चरन्ति महाशयाः । तत्र देव ! पदन्यासो, युष्माकं नैव युज्यते ॥६६॥ अभक्तिर्जायते ह्येवं, सा च श्रेयःप्रमाथिनी । प्रेष्यन्तेऽमी तदन्यत्र, विधाप्यानेषणां पुरे ॥ ३७॥ एवमस्त्विति राज्ञोक्ते, कारिताऽनेषणा पुरे। विलोक्य तां समन्ताच, गुरुभ्यः साधवोऽवदन ॥ ६८ ।। पुरोहितस्य तत्सर्व, ते विमृश्य विजृम्भितम् । अपर्युष्यापि चलिताः, प्रतिष्ठानपुरं प्रति ॥ ६९॥ शातवाहनराजेन, कृताभिगमनोत्सवाः । तस्थुः सुखं पर्युषणापर्व तत्रान्यदाऽऽगमत् ॥ ७० ॥ तान् राजोवाच पञ्चम्यां, देशेऽनेन्द्रमहो भवेत् । जनानुवृत्त्या गन्तव्य-मस्माभिरपि तत्र च ॥ ७१ ॥ एवं च चैत्यपूजादे-ाघातः सम्भवेडिधेः । षष्ट्यां पर्युषणापर्व, तदिदं क्रियतां प्रभोः ! ॥ ७२ ॥ स्वाम्याह राजन् ! पर्वेद, पञ्चमी नातिवर्त्तते । कारणापेक्षया त्वर्वा-गपि स्यादिति हि श्रुतम् ॥ ७३ ॥ चतुर्थ्यामस्तु तर्खेत-दित्युक्ते भूभुजा प्रभुः। मेने तथेति भूपस्तु, मुदितो गृहमागमत् ॥७४ ॥ तदाद्यभूद भाद्रशुद्ध-चतुर्थ्यां किल
RECAPACIECCASEA
RCH
॥९१॥

Page Navigation
1 ... 202 203 204 205 206