Book Title: Kalpsutram
Author(s): Bhadrabahuswami
Publisher: Barsasutra PRakashan Samiti

View full book text
Previous | Next

Page 189
________________ न्दरागमः श्री नेमि-नन्दन ग्रंथमाला ग्रन्थाङ्क ६ । अथ श्रीकालिकाचार्यकथा ॥ ॥ श्रीवीरवाक्यानुमतं सुपर्व, कृतं यथा पर्युषणाख्यमेतत् । श्रीकालिकाचार्यवरेण | धारादि है सङ्घ, तथा चतुर्थ्यां शृणु पञ्चमीतः ॥ १॥ समग्रदेशागतवस्तुसारं, पुरं धरावासमिहास्ति श्रीगुणसु६ तारम् । तत्रारिभूपालकरीन्द्रसिंहो, भूवल्लभोऽभूद्भुवि वज्रसिंहः ॥ २॥ लावण्यपीयूषपवित्र गात्रा, सद्धर्मपात्रानुगतिः सदैव । तस्याजनिष्टातिविशिष्टरूपा, राज्ञी च नाम्ना सुरसुन्दरीति ॥३॥ तत्कुक्षिभू : कालकनामधेयः, कामानुरूपोऽजनि भूपसूनुः। सरस्वती रूपवती सुशील- | वती स्वसा तस्य नरेन्द्रसूनोः॥४॥अथोऽ(था) न्यदोद्यानवने कुमारो, गतो यतः पञ्चशतैश्च पुम्भिः | | (गतः पुरुषैः सह पञ्चशत्या)। दृष्ट्वा मुनीन्द्रं गुणसुन्दराख्यं, नत्वोपविष्टो गुरुसन्निधाने ॥५॥ 18| विद्युल्लतानेकपकर्णताल-लीलायितं वीक्ष्य नरेन्द्रलक्ष्म्याः । युष्मादृशाः किं प्रपतन्ति कूपे, |भवस्वरूपे सुविवेकिनोऽपि ॥६॥ एवं परिज्ञाय कुमार ! शुद्ध-बुद्धिं कुरुष्वाशु सुधर्ममार्गे । SARALERRORECARRHOEACHER RECRUAROSAROBAR

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206