Book Title: Kalpsutram
Author(s): Bhadrabahuswami
Publisher: Barsasutra PRakashan Samiti

View full book text
Previous | Next

Page 195
________________ वमुक्तं ध्वनिनाऽपि तस्याः ॥ ३७॥ सैन्यं समग्रं लभते विनाशं, धनुर्द्धराणां शतमष्टयुक्तम् ।। * लात्वा गतः सूरिवरो निषङ्गी, खर्याः समीपं लघु शीघ्रवेधी ॥३८॥ युग्मम् ॥ यदैवमास्यं | * विवृतं करोति, तदैव शस्त्रैः परिपूरणीयम् । श्रीसूरिणाऽऽदिष्टममीभिरेवं, कृते खरी मूर्द्धनि | * मूत्रविष्ठे ॥ ३९ ॥ सा गर्दभिल्लस्य विधाय नष्टा, भ्रष्टानुभावः स च साहिभूपैः । बद्ध्वा | 8 गृहीतः सुगुरोः पदान्ते, निरीक्षते भूमितलं स मूढः ॥ ४० ॥ युग्मम् ॥ रे दुष्ट पापिष्ट & निकृष्टबुद्धे !, किं ते कुकर्माचरितं दुरात्मन् । महासतीशीलचरित्रभङ्ग-पापद्रुमस्येदमिहास्ति | पुष्पम् ॥ ४१ ॥ विमुद्रसंसारसमुद्रपातः, फलं भविष्यत्यपरं सदैव । अद्यापि चेन्मोक्षपरं | सुधर्म-मार्ग श्रयेथा न विनष्टमत्र ॥४२॥ न रोचते तस्य मुनीन्द्रवाक्यं, विमोचितो बन्धनतो गतोऽथ । सरस्वती शीलपदैकपात्रं, चारित्रमत्युज्ज्वलमाबभार ॥ ४३॥ यस्यावसहेश्मनि कालिकार्यो, राजाधिराजः स बभूव साहिः । देशस्य खण्डेषु च तस्थिवांसः, शेषा नरेन्द्राः सगवंश एषः ॥४४॥ श्रीकालिकार्यो निजगच्छमध्ये, गत्वा प्रतिक्रम्य समग्रमेतत् । श्रीस EARRRRRRRRRRRRH

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206