Book Title: Kalpsutram
Author(s): Bhadrabahuswami
Publisher: Barsasutra PRakashan Samiti
View full book text
________________
भृगुक
गमः
CREACROLLS
॥८७॥
श्रीकालिछमध्ये वितरत्प्रमोदं, गणस्य भारं स बभार सूरिः ॥४५॥ भृगोः पुरे यो बलमित्रभानु- *|| काचार्य
च्छानिमित्रो गुरूणामथ भागिनेयौ । विज्ञापनां प्रेक्ष्य तयोः प्रगल्भां, गताश्चतुर्मासकहेतवे ते ॥४६॥ श्रुत्वा गुरूणां सुविशुद्धधा, विशुद्धवाक्यानि नृपः सभायाम् । अहो ! सुधम्मो | | जिननायकस्य, शिरो विधुन्वन्निति तान्वभाषे ॥४७॥ निशम्य भूपस्य सुधर्मवाक्यं, पुरो६ धसो मस्तकशूलमेति । जीवादिवादे गुरुभिः कृतोऽपि, निरुत्तरस्तेषु वहत्यसूयाम् ॥४८॥
कौटिल्यभावेन यतीन प्रशंसन् नरेन्द्रचित्तं विपरीतवृत्तम् । चक्रे पुरोधा गुरुभिः स्वरूपं, ज्ञातं यतिभ्यो यदनेषणीयम् ॥४९॥ ते दक्षिणस्यां मरहट्ठदेशे, पृथ्वीप्रतिष्ठानपुरेऽथ जग्मुः। यत्रास्ति राजा किल सातयानः, प्रौढप्रतापी परमार्हतश्च ॥ ५० ॥ राज्ञाऽन्यदाऽपृच्छि सभा
समक्षं प्रभो ! कदा पर्युषणा विधेया !। या पञ्चमी भाद्रपदस्य शुक्ले, पक्षे च तस्यां भविता |सुपर्व ॥५१॥ नृपोऽवदत्तत्र महेन्द्रपूजामहो भवत्यत्र मुनीन्द्र ! घस्रे । मयाऽनुगम्यः स च लोकनीत्या, स्नात्रादिपूजा हि कथं भवित्री ? ॥५२॥ तत्पञ्चमीतः प्रभुणा विधेयं, षष्ठयां
R EGAORMACA
CRECORRECEBOOK

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206