Book Title: Kalpsutram
Author(s): Bhadrabahuswami
Publisher: Barsasutra PRakashan Samiti

View full book text
Previous | Next

Page 192
________________ नृपायोपरोधः ॥८५॥ यत्रास्ति राजा स्वयमेव चौरो, भाण्डीवहो यत्र पुरोहितश्च । वनं भजध्वं ननु नागरा ! भो, | श्रीकालिकाचार्य यतः शरण्याद्भयमत्र जातम् ॥ १५॥ नरेन्द्रकन्याः किल रूपवत्य-स्तवावरोधे ननु सन्ति | कथायां IRI बह्वयः । तपःकृशां जल्लभरातिजीर्ण-वस्त्रां विमुञ्चाशु मम स्वसारम् ॥ १६ ॥ निशम्य सूरीश्वरवाक्यमेत-न्न भाषते किञ्चिदिह क्षितीशः । श्रीकालिकाचार्यवरोऽथ सङ्घ-स्याग्रे | स्ववृत्तान्तमवेदयत्तत् ॥ १७ ॥ सङ्घोऽपि भूपस्य सभासमक्षं, दक्षं वचोऽभाषत यन्नरेन्द्र !। न युज्यते ते यदिदं कुकर्म, कर्तुं प्रभो ! पासि पितेव लोकम् ॥१८॥ इति वा णेऽपि यथार्थमुच्चैः, सङ्घ न चामुञ्चदसौ महीशः। महासती तामिति तन्निशम्य, कोपेन ६सन्धां कुरुते मुनीशः ॥ १९॥ ये प्रत्यनीका जिनशासनस्य, सङ्घस्य ये चाशुभवर्णवाचः। | उपेक्षकोड्डाहकरा धरायां, तेषामहं यामि गतिं सदैव ॥ २० ॥ यद्येनमुवीपतिगभिल्लं, | कोशेन पुत्रैः प्रबलं च राज्यात् । नोन्मूलयामीति कृतप्रतिज्ञो, विधाय वेषं ग्रहिलानुरूपम् ॥ २१ ॥ भ्रमत्यदः कर्दमलिप्तगात्रः, सर्वत्र जल्पन्नगरी विशालाम् । श्रीगईभिल्लो नृपतिस्ततः RECORRECRUECRET

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206