Book Title: Kalpsutram
Author(s): Bhadrabahuswami
Publisher: Barsasutra PRakashan Samiti
View full book text
________________
सामाचारी
कल्प बारसा
८३॥
ते णं काले णं ते णं समए णं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए, || बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देघाणं बहूणं देवीणं | मझगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पज्जोसवणाकप्पो नाम |
अज्झयणं सअटुं सहेउअं सकारणं ससुत्तं सअत्थं सउभयं सवागरणं भुज्जो भुज्जो उवदंसेइ त्ति बेमि ॥सू . ६४ (ग्रं. १२१५)॥
___ इति सामाचारी समाप्ता, तृतीयं वाच्यं च समाप्तम् ॥ इति श्रीदशाश्रुतस्कन्धे श्रीपर्युषणाकल्पाख्यं स्वामिश्रीभद्रबाहुविरचितं
श्रीकल्पसूत्रं (बारसासूत्रं ) सचित्रं समाप्तम् ॥
॥८३॥

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206