________________
१००
जीवदयाप्रकरणम् सूरो सो चेव पंडिओ तं पसंसिमो निच्चं । इंदियचोरेहिं सया न लुटियं जस्स चरणधणं - ति (पुष्पमालायाम् २७५-२७६) । रिद्धो जुब्बणगांमो रइसुहसोहग्ग सुब्वयं सीलं । सो जरधाडी पहओ मयरद्धयराइणो मच्चु ? ॥१०६॥
वृत्तमेतन्न सम्यगवबुध्यत इति बहुश्रुतेभ्य: परिभावनीयम् । अपि च - सयणस्स वि मज्झगयं ओयरिउं लेइ मड्डवालेहिं । मारेइ नवरि मिल्लइ घोरजरारक्खसी पुरिसं ॥१०७॥ 38. 14-? शूरवीर तो ते ४ छ, ते ४ पंडित छ, અમે હંમેશા તેની પ્રશંસા કરીએ છીએ કે જેનું ચારિત્રધન ઇંદ્રિય-ચોરો કદી પણ લૂંટી શકતા નથી. (પુષ્પમાળા २७५-२७६)
॥ ॥ १०६ ॥ ५२।५२ समता नथी. भाटे તે બહુશ્રુતો પાસે સમજવી.
qणी -
સ્વજનોની વચ્ચે રહેલા પુરુષને પણ ત્યાં અવતરીને પરાણે ભયંકર ઘડપણ- રાક્ષસી લઈ જાય છે. તે પુરુષની साथे भणे छ भने तेने ही नाणे. छ. ॥ १०७ ॥
१. ग - ०गामा । २. ख - जरधाडीए हओ । ग - जरधाडी इयओ । ३. क - संतो । ग - महुँ ।