Book Title: Jayoday Mahakavya Ka Samikshatmak Adhyayan
Author(s): Kailash Pandey
Publisher: Gyansagar Vagarth Vimarsh Kendra

View full book text
Previous | Next

Page 222
________________ 190 / जयोदय महाकाव्य का समीक्षात्मक अध्ययन 15. एतत् त्रिष्वपि मार्गेषु गुणाद्वितयमुज्ज्वलम् । पदवाक्यप्रबन्धानां व्यापकत्वेन वर्तते ॥ 16. आञ्जसेन स्वभावस्य महत्त्वं येन पोष्यते । प्रकारेण तदौचित्यमुचिताख्यान जीवितम् ॥ 17. यत वक्तुः प्रभातुर्वा वाच्यं शोभातिशायिना । आच्छाद्यते स्वभावेन तदाप्यौचित्यमुच्यते ॥ • वक्रो. जी. 1/54 18. इह खलु द्विविध मनौचित्य मुक्तम् अर्थविषयं शब्द विषय चेति । तत्र विभावानुभाव्यभिचारिणाम् अयथायथं रसेषु यो विनियोगः तन्मात्रलक्षण मे कमन्तरङ्गमाद्यैरवौमिति नेह प्रतन्यते । अपरं पुनः बहिरङ्ग बहुप्रकारं संभवति तद्यथाविधेयाविमर्शः प्रक्रमभेद:, क्रमभेदः, पौनरुकत्यं वाच्यवचनंचेति ॥ व्य. वि. उ. 2, पृष्ठ-149, 151 19. द्वेधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः । सूच्यमेव भवेत् किंचिद् दृश्यश्रव्यमथाणि वा ।। नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः । दृश्यस्तु मधुरोदात्तरसभावनिरन्तर ॥ 20. उचितं प्राहुराचार्याः सदृशं किल यस्य यत् । उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥ 21. उचितस्थानविन्यासादलङ्कतिरलङ्कृतिः । औ. वि. च. का. 7 औ. वि. च. का. 6 औचित्यादच्युता नित्यं भवन्त्येव गुणा गुणाः ॥ 22. कण्ठे मेखलया नितम्बफलके तारेण हारेण वा, पाणौ नूपुरबन्धनेन चरेण केयूरपाशेन वा । शौर्येण प्रणते रिपौ करुणया नायान्ति के हास्यता - वक्रो. जी. 1/57 वक्रो. जी. औ. वि. च. पृष्ठ-7 नौचित्येन विना रुचिं प्रतनुते नालङ्कृतिनों गुणाः ॥ 23. पदे वाक्ये प्रबन्धार्थे गुणेऽलङ्ककरणे रसे । क्रियायां कारके लिने वचने च विशेषणे ॥ उपसर्गे निपाते च काले देशे कुले व्रते । तत्त्वे सत्त्वेऽप्यभिप्राये स्वभावे सारसंग्रहे ॥ प्रतिभायामवस्थायां विचारे नाम्यथाशिषि । 1/53 - द. रु.1/56, 57 काव्य कास्याङ्गेषु च प्राहुरौचित्यं व्यापि जीवितम् ।। 24. अलङ्कारास्त्वलङ्कारा गुणा एव गुणाः सदा । औचित्यं रस सिद्धस्य स्थिरं काव्यस्य जीवितम् ॥ औ. वि. च. का. 5 25. तिलक बिभ्रती सृक्तिर्भात्येकमुचितं पदम् । चन्द्राननेव कस्तूरीकृतं श्यामेव चान्दनम् ॥ औ. वि. च. का. 11 औ. वि. च. का. 8, 9, 10 - 26. ज. म. 6/16 27. ज. म. 6/38 28. औचित्यरचितं वाक्यं सततं संमतं सताम् । त्यागोदग्रमिवैश्वर्य शीलीज्ज्वलमिव श्रुतम् । - औ. वि. च. का. 12 29. ज. म. 6/114, 115, 116 30. ज. म. 1/31 31. प्रस्तुतार्थोचितः काव्ये भव्यः सौभाग्यवान्गुणः । स्यन्दतीन्दुरिवानन्दं संभोगाकसरोदितः । औ. वि. च. का. 14

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270