Book Title: Jayoday Mahakavya Ka Samikshatmak Adhyayan
Author(s): Kailash Pandey
Publisher: Gyansagar Vagarth Vimarsh Kendra

View full book text
Previous | Next

Page 263
________________ & Fi oo op जयोदय महाकाव्य में प्रस्तुत स्थान /231 अहो जरायां तु कुतो विचारः। ज.म. 1/27 अहो किं तमसः समस्या । ज.म. 19/100 अहो दुरन्ता भव सम्भवाऽवनिः। ज.म. 23/19 अहो तटस्था महतां सदैव । ज.म. 15/2 ऋषेर्भवत्येव भवोऽपदोषः। ज.म. 27/21 कोनु नाश्रयति वा स्वतो हितम् । ज.म. 2/18 का गतिर्निशि हि दीपकं विना । ज.म. 2/97 कस्य चिद्रति करो हि तत्त्वतः । ज.म. 3/12 किं मल्लिमाला न्वयते कुशेन । ज.म. 20/35 12. गृहीति त्रिवर्गपरिणामसंग्रही। ज.म. 2/21 13. चकास्ति योग्येन हि योग्य सङ्गमः ज.म. 3/89 चौर्य तदिच्छेत्किल कोऽत्र कर्तुम् । ज.म. 2/137 जडप्रसने मौनं हि हितम् । ज.म.14/80 जडानां पराभवः कष्टकरो नाना । ज.म. 14/87 17. तमः परिहृतौ किमु दीप परिश्रमः । ज.म. 9/73 तुषं प्ररोहाय हि तन्दुलस्य ।। ज.म. 19/109 19. धिरापि धिग्जडतामिति देहिनः । .. ज.म. 25/8 20. न तु मनः प्रतिबुद्धयति कामिनः । ज.म.2/158 निराश्रया न शोभन्ते वनिता हि लता इव । ज.म. 3/56 नारीह सा रीतिकरी रूपरस्य । ज.म. 15/42 23. निजः परोवेत्ति न वेत्ति सत्तमः । ज.म. 24/135 24. न पुनरेति परं पदमुद्धतः । ज.म. 25/43 नन्देति वचोऽपि पथ्यवत् । ज.म. 26/28 पादकास्तु पतिता स्थितिः क्षतेः । ज.म. 2/16 प्रत्ययः को निरत्ययः । ज.म. 7/38 प्रभा हि लब्ध्वा खलु धर्म सत्वम् । ज.म. 11/99 पर्याय माल्यं हि यतस्तु वस्तु ।। ज.म. 19/58 भूरिशो भवति लोक मूर्खता । .ज.म. 2/88 भवितुमर्हति नासुमतो गतिः। ज.म. 9/61 32. मुलमस्ति विनयो हि धर्मसात् । ज.म. 2/73 रतीश्वरस्याक्षि युगं हि रक्तम् । ज.म. 15/10 रोचनादिभिरपोक्षिणां हितम् । ज.म. 21/30 35. लोक एव खलु लोक संगुरुः।। ज.म. 2/90 18. 21. 31.

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270