Book Title: Jambudwip Part 03
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi

View full book text
Previous | Next

Page 198
________________ पृथिव्या आकारमीमांसा पं. श्री अभय सागरो गणी M. N.G. S.वासिंटन अपि पृथिवी सत्यमेव हि गोलाकारा तस्मादेव लोकास्तदेतन्मन्यन्ते यदि वास्तवे, का प्रयोगादीन् विधायैव "पृथ्वी गोलाकारा वर्तत अगत्वे विज्ञानवावस्य मलिन-मन्द प्रकाशेड इत्येवंविधो विनिश्चयो निर्धारितेः स्यादिति ।) नेकेषां लोकाना मनास "पृथ्वीय गोलाकारा विद्यते" इत्यसौ विषयः सिद्धप्रमाणरूपमेक परन्त्वत्रैव वास्तविकत्व तु अन्यदेव प्रमाणितं तध्यमिव जातमास्ते । . . भवति । पृथिव्या गोलाकारस्य-सम्बन्धे नोट पिच सुव्यवस्थितास्तर्कशुद्धांस्वथा च प्रत्यक्षमूलभूतेषु तर्केषु युक्ति-प्रमाणादिषु सुदृढे प्रयोगान् विधे, काम्चन धारणाः पुरतो निधाय, ध्वसत्स्वपि चबारे का बापटाटोपे संनुरुपा सम्भावना सम्मुख संस्थाप्य मुग्ध आधारितल्या विचारशीलाः सचेतसो बुद्धि- भावाः प्रजा: “पृथ्वी गोलाकारा वर्तते” इत्ये. शालिनो लोकाश्चापि "पृथ्वी गोलाकाराऽस्ते" वमवबोधयितु प्रयत्नोऽक्कियत । अत्र. प्रचारेण इत्येव स्वीकरणं नाम नवयुगस्य प्रचलन बाह्यसाधनानां प्राचुर्येण तथा प्रयोगपरीक्षणादीनां बाबाडम्बरादिमिर्बुद्धिमन्तो जनाश्चापि सम्मिलिता ८ अद्यतु विश्वेऽस्मिन् तर्कबद्धया रीत्या अक्रियन्त । विचारणं विवेचन वाषि-हास्यास्पद परिगण्यते, वस्तुत: पृथ्व्या गोलत्वस्य सम्बन्ध नैकाऽपि तथा च-"नास्त्यसौ पृथ्वी गोलाकार" इत्येवं काचन सत्या युक्तिर्विद्यते । अतो विपरीत यदि प्रतिपादयतो जनस्य मस्तिष्क विकृतमिव मन्यते । पृथिवी गोलाकारा सम्भाव्येत, तक्षा बस्यो विप्रतिपत्तय आपत्तयच म्यवन्ति । ताश्चाधो र अस्याः सर्वस्याः परिस्थितेः कारणं वस्तुतो लिस्यन्तेरेलगन्ध्यः, रोकेटयान, जेटविमान, आकाशवाणीयन्त्र, टेलीविझनयन्त्रं, चित्रग्रहणयन्त्र, (१) यदि पृथ्वी गोलाकार स्यात् तदातथा च क्ष-किरणप्रभृतीनां प्रत्यक्ष परिदृश्यमाणानां _यदा दूरादागच्छन्त जलपोत व येवलसाफल्यानामाधारे विज्ञानवायो लोक-हृदये स्व- मेत्राभ्यां पश्यामस्तदा केवलं तस्योपरिभागे प्रभाव-मुद्रामकिवदानास्ते । . - वर्तमाना चब्रेव दृश्यते, केवलमित्य प्रतीयते, मन्यमानाः सन्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250