Book Title: Jambudwip Part 03
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
terre: शनैः शनैः क्रमेणाधिकाधिक दुज्ञेयोगम्यश्च जायमानोऽभूत् ।
plsss
अन्ततस्तथाविधा परिस्थितिः सञ्जाता, यद्धि भारताद् बहिः स्वल्प' दूर' यावदपि व्यापारार्थ यात्रा साहसस्याभावो भवितुमारभत ।
एवं विधे वसरे कूटनीतिज्ञानां लोकानां वाणिज्य-व्यवसाय- वृत्तिकमानसवत्याः व्यापारमण्डलीतो राजसत्तायाः सिंहासनाधिरोहणस्य मलिनेच्छा समुत्पेदे । तदाकांक्षायाः प्रारम्भिके कार्यक्रम ईसवीयस्य सन् १४९२ वर्ष स्य तत्कालीन धर्माधिकारिणा 'पोप' इत्याख्येनोपक्रान्तः समस्तविश्वस्यान्वेषणस्य विषयोऽयत्वे विद्यालयानां पाठयपुस्तकेषु प्राप्यते । तदाधारेणा star fara Faraarरान्तः गणयित्वा देशकालानुगुण्येन ते मिन्न-भिन्नस्थळेषु मिन्ना भिन्ना वीः प्रयोक्तुमारेमिरे |
तत्र च प्रबलाभ्यात्मिकताबलपूरिते भारते नास्तिकवादस्य मूलाधारत्वेन प्रक्षिप्त "पृथ्वीय' मोलाकारा वत ते" इति सिद्धान्त तथा च "सा भ्रम इति सिद्धान्तमेतमात्मनो धारणां सफलयितुमुपयोगिनमवधार्य, विज्ञानवादस्य वाकचययारोप्य भारतीयानां मस्तिष्के काल
बलादागताया नैतिक्या भीरुताया वौद्धिक्याः
कातरतायाश्च लाभमादातु पाठशालाना पाठचपुस्तकानां माध्यमेन प्रचारयितुमारब्धवन्तः । पाश्चात्त्यैरारोपिताया लघुताग्नन्थेः स्वरूपम्
aa warsara siधकांशानां लोकानामिय धारणास्ति संजाता "अलम् ! या काऽपि Passed सा खल्वे तावत्येव जगती विद्यते ! पौरगोला पण्डास्तथा पश्चिमे गोलार्द्धे
Jain Education International
Sरीका - खण्डः, केवलमेतेषां षण्णां खण्डानामेव विश्व वत ते नाऽन्यत् किमपि व्रत ते ।"
अनेन प्राचीन भारतीयानां समुद्रयात्रायाः साहसिका वृत्तान्तास्तथा भारताहक्षाधिकक्रोशदूरस्थितेषु द्वीपेषु भारतीय रेवोट्र्तानां ध्वजानां विजयगाथादयोऽधुना 'सहस्ररजचरितस्य 'अरेबियन नाइट्स' इतिसंज्ञ-कल्पितकथाकोशस्य कथा इवाऽथवा 'शेखचिल्ली महाशयस्य' कल्पनारङ्गतुल्या परिगण्यन्ते ।
विज्ञानवादिभिः शिक्षितानी मनस्वेव विधा मुद्रोट्टङिकताssस्ते " दृश्यताम् भोः ! त विदेशीया लोकाः कोलम्बस - मेगेलन सहक्षाः कीदृशाः साहसिकाः सन्ति यात्रिणः ? ये हि स्वप्राणानप्युपेक्ष्य समुद्र पादाक्रान्त कृत्वा नवनव ं शोधकार्य ं कुर्वाणाः सन्ति । तथा च वय किचिदपि नाकरवाम, तथा वय किमपि प्रभवेम तथाविधमपि नास्ति !"
एवं विधान ... हीनता - प्रन्थीनां सृष्टिः शिक्षायाः प्रचारस्य च बलेन कृतवन्तः ।
परन्तु वास्तविse तदिदं सर्व स्वार्थमलिना क्रीडा लीलारूप वरीवर्त्ति ।
अद्यतनीय प्रत्यक्ष परिदृश्यमाणों पृथिवी केवल ८००० माइलपरिमाणास्ते, सा चेय २५००० मा० परिधिवती बत से एतावन्मात्रेण भारतदेशस्यास्य समृद्धेदशन भवितु ं न शक्यते भारतवर्ष त्वतीव सुविशालोऽस्ति देशः ।
दृश्यताम्, एतत्कृते शास्त्रीया मान्यता काऽऽस्ते ? अस्य विचार कुर्याम !
समस्तमपि विश्व कटयां हस्तौ निधाय पादौ व विस्तार्य तिष्ठतः पुरुषस्याकार इव
For Personal & Private Use Only
www.jalnelibrary.org
Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250