Book Title: Jambudwip Part 03
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
जैन-शास्त्राधारेण, विश्वदर्शनमें
उपस्थापक पं. अभयसागरो गणी F.D.I.G. (हेद्राबाद)
भारतवर्ष स्य सागरयात्रा-साहसवृत्त साहससम्पबलात् सर्वामपि सामग्री संगृह्य
मनुष्यस्य ज्ञान-शक्तिः साधनेष्ववलम्बिता समुद्रयात्राया आनन्दमनुभवन्ति स्म । इत्थंवर्तते । यादृशानि यावन्ति च साधनान्युपल
विधा मृत्योमुखगहर. प्रति नवन्त्यः । साहभवेरंस्तदाधारेण ज्ञानस्य क्षेत्र दीर्घ विस्तृत सिक्यो यात्राः समये-समये भूयो भूयो भ
वन्ति स्म । च भवति ।
अक सोऽपि का समयो बभूव, यदा - प्राचीनेषु ग्रन्थेषु' कश्चन सप्तवारान् , भारतस्या-जल-पोत-यानानिष्णाता व्यापारिण- कविौकापशवारानेवविधाः, समुद्रयात्राः स्तथा च साहसिका लोक धर्यस्य शम्बलमादाय प्राणपणेनापि "कृतवानित्येव प्रकारा अकेलाः "समुद्र-देवो जयतु !" इत्याघोषयन्तोऽपार समुपलभ्यन्ते । ; सिन्धुः प्रविश्य रलद्वीप-बबरद्वीपसदृक्षान् प्रस्तुत-प्रसङ्गे विचारणीयमेतदास्ते यदिदर-सुदूर स्थितान्। प्रदेशान् यावत् प्राप्य, त्यभूतानां साहसिकीनां यात्राणां रोमागकतया सफल व्यापार विधाय, धन-सम्पदं प्रचुरा- परिपूर्ण समये तत्कालीनस्य संस्कृतिसम्पन्नस्य मादाय प्रतिनिवर्तन्ते स्म ।
मानवस्य ज्ञानशक्तिर्भारतभूमेः परः सहलेभ्य एवं Aधुनातनस्य यान्त्रिक-युगस्येव साधन- नहि, परं च लक्षाधिककोशेभ्यो दूरे स्थितान् सामग्री तदानी समये न बभूव, अदम्येषु, जलाया. देशान् यावत् प्रसूता-वितता चाऽऽसीत् । धानेपुवायोश्च भाग्यक्रस्य खेलालीलासामुद्रिकेषु विदेशीयानां कूटनीतिप्रसर बिन्लवेषु, मीषणेषु प्रमजेनवात्या-चक्रावर्तेषु च । प्राणपणेन क्रीडचते स्म; परन्तु क्रीडामनोवृत्तिकाः पर इसुरिव्रस्तस्य चतुर्थ्याः शत्या अनसाहसिका व्यापारिणो जनाः समुद्रस्य क्रोधा- - न्तरें काल-क्रमेणैव विधानां साहसानां कृते देशस्य भीषणाघाते जलवाहन यदि नष्ट- उपेक्षितानां तेजस्विमानवानां नैयून्येन, समुद्रस्य भ्र सत् खण्ड खण्ड विनश्येत्तथा केवलमेक तादृशानां विकट-मार्गाणां ज्ञान तप्तकुशलवाद्ध" या काष्टपट्टिकामात्र हस्तपतवशिष्येत नाविकै तथा च पोतामिकः सार्द्धमेव बिगतथापि च तत्साहाय्येन तदभूमिमागत्य भूयोऽपि न्तुमारेमे । परलोक गतेषु तेषु प्रचण्ड-भीषणः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250