Book Title: Jambudwip Part 03
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi

View full book text
Previous | Next

Page 206
________________ पृथिव्या गति-मीमांसा अपि सत्यमेव हि पृथ्वी भ्रमति ? अद्यत्वे जगति स्वप्रभाव सुस्थिरतया संस्थापयितुं श्रेष्ठयात्वस्य विज्ञानादस्य कातिचित् सर्वथाऽसंगतानि भ्रान्तिपूर्णानि चापि तथ्यानि बाह्याडम्बरस्य प्रचारस्य च बलात् प्रजानाम् मानसे बद्धमूलानि भवितुमारभन्त कमिदमास्ते, यद्धि "पृथ्वी सूर्य" परित इतस्ततो भ्रमति ।" इति परन्तु विज्ञान तु प्रयोग-सिद्ध मन्यते तथाsपि "पृथ्वी भ्रमति" इत्यत्र विषये केन कदा कतरेण च प्रयोगेन विनिश्वतम् ? s प्रमाण - सिद्धः । केव कल्पनाः गतिशीलाः कृत्वा विषयोऽयं लोकानां मानसे अमोत्पादनविषया संस्थाप्यते । विज्ञान दृष्टया पृथिव्या गतिस्त्रिविधा : (१) धूःसंज्ञ - स्वीयाक्षोपरि गतिः- ययाsहोरात्रौ भवतः, सैषा गतिः प्रतिघण्टात्म के १००० मा० प्रमाणा वर्तते । (२) सूर्य ममितः वर्तिनी गतिः यया ऋतवो भवन्ति, सैषा गतिः प्रतिघण्टात्मके ६६००० मा०प्रमाणाते । Jain Education International प्रस्तोता ● अक्षय सामरो गणी (M.A.S., मुंबई) (३) सूर्येण सहवर्तिनी गतिः- सेय गति प्रतिघण्टात्मके समये ७,२०,००० मा०प्रमाणा विद्यते, यतः- सूर्योऽपि शौहिनामस्य संस्थ दिशि (प्रतिपल प्रतिसेकण्ड इति) २०० मितेन वेगेन स्वकीय सम्पूर्ण ग्रहमण्डल स्वेनः साकमादाय परिभ्रमन्नास्ते । आसां विविधानां गतीनां सम्यक् समन्वय संसाध्य पृथिवी गतिशीला भवति 1 (१) अज महत्वपूर्ण प्रश्नोऽसौ भवति यदि प्रतिघण्टात्मके समये ७२००००,६६००० १००० मीळमितेन जवेन भ्रमन्त्यां पृथिव्यां स्थिताः सर्वे पदार्था व्यवस्थिताः कथमिब संस्थातु सम्भवेयुः ? (२) पुनरेतादत्या तीव्रतया सैषा पृथ्वी पश्चिमतः 'पूर्वी दिश गच्छन्ती यदि भवेसदा सर्वदा पृथ्व्या वायोः सम्मुखीनाया दिशी घर्षण कियत् प्रभूतमनुभवगम्य भवितुमहति ? (३) यदि च पृथ्वी नन्वेतावता तीब्रेण वेगेन भ्रमन्ती स्यात्तदाऽकाशे उडोनः पक्षी पुनः कथमिव स्वनी प्राप्तु शक्नुयात् (४) तथा च पृथिवीतले स्थितो मायक जनः कथमिव स्वलक्ष्य साधयितुं प्रभवेन्नाम ? अथास्य समाधानाय प्रयोज्यमाना मुक्तिः "वातावरणमपि पृथिव्या साफ अमति” इत्यपि निकष्टाssस्ते । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250