Book Title: Jambudwip Part 03
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
सत्यस्य द्वार प्रत्यागमनेनैव शान्तिमिलिष्यति। सौपर्ण भारुण्ड', चौलुक गालण चेति । अत एव भौतिक विज्ञानं दार्शनिकदृष्टेः पुरतः पाषाण-कालकूटे, भाषीके बलातिवले ॥ प्रभाहीनमस्ति ।
औदुस्वरेंच राजस-हेमन-गुणानि शौरविज्ञान-परम्परा
मुन्मादः । ३२५ एकतो विज्ञानस्य शिल्प-प्रक्रियोपासका
स्तम्मन कम्पन ज़म्भण-जम्भक-मूनिमीलनो
त्पाता भारतीयानां तद्विषयेऽनवबोध प्रकटय्य कथयन्ति
प्रस्वापन च मोहनमचेतन भ्रामक ज्वरात्र । "यदस्माक' विज्ञानसाधन वीक्ष्येावशादेव
वैद्युत-देवत-तामस-भेदादासन्चतुःषष्टिः ॥६॥ जल्पन्ति ते । वस्तुतो यदि विज्ञानस्यास्या
. एवं तत्रैव विमानानामुल्लेखोऽप्यस्ति दर्शधारायाः समुचितो विकासो नामविष्यत्तदा । सकलमपि विध पशुवदेवास्थास्यत् । दैनिकीनां नीयःसुविधानां समाधानादेव जनानामन्यान्येषु दिव्यविमान निर्मितवृयुमिबेदे त्रिचक्रमाकर्मसु समादरः सम्भवति, अतो ज्ञानमपि ख्यातम् । विज्ञानमाश्रित्य विकसितमिति ।' परमेतन्न दिवि भुवि तद् ह्युमयत्र प्रचाल्यते स्माद्भुत विचारसहम् ।
. यानम् ॥१॥ प्रथमे विहांसोऽपि विनिस्वाध्यात्मिकी पुष्पकविमानमासीद् यत्तत्तु प्रसिद्धमस्त्येव । धारामादृत्यापि न सुतरां शिल्परुपे विज्ञाने कामगम तद् यात्रायोग्य पुष्पादिषित मन्दतामभजन् । शास्त्रेषु सन्ति भूयसां विज्ञान
हो
चासीत् ॥२॥ विजम्भितानामस्त्र-शस्त्र-विमानादि-वस्तूनां वैज्ञा- युद्धविमान सौम नगराकार हि शाल्वस्य । निक-क्रियाकलापानाञ्च नितान्त चरमोत्कर्ष- श्रीकृष्णेन तु युद्धे विनाशितं तस्य दुष्टस्य ॥३॥ मंचको विमर्शः । यथाहि-अस्त्रशस्त्रविषयमधि- सूतविमानं पारदशक्त्या सञ्चालित चासीत् ॥ कृत्य श्रीमन्मधुसूदनमा-माहोल्येन 'इन्दुविजय आस्यानयन्वभागाद् विभक्त तन्मनोजवं ग्रन्थे वर्णितम्
यानम् ॥४॥ ब्रह्मशिरो ब्रहमास्त्र, पाशुपत वष्णवं च अह हर्यश्वविमान हयद्वयात्मकमभून्नीतम् । वरुणास्त्रम् ।
इन्द्रनिमित्त कृतमिति वेदे व्यावर्णित चित्रम् ॥५॥ नारायणास्त्रमैन्द्र, प्राजापत्याखमाग्नेयम् ॥१॥ अपि चेन्द्रायैव कृत प्लवाखयमेक समुद्र वायव्य कौबेरं, पार्जन्य-त्वाष्ट्र-काल-याम्यानि। की
सन्तरणम् । दानवमय च स्कान्द, प्रमथ वैनायकं च पक्षिसमान-विमान तच्चाकारोऽपि डयते स्म ॥६॥'.
1. कृष्माण्डम् ॥२॥ किंच प्राचीनेष्वप्रकाशितेषु विनशन-विनागण-गान्धर्ने राक्षस-पैशाचे भौत-ौताले । शनावशिष्टेषु बहुषु ग्रन्थेषु भृगुसूत्र-वाल्मीकिशारभ-ताक्ष्ये शाबर-फैरव-मातङ्गनाम-मकरा सूत्रादिषु नैकेषां तिय गूर्वाधो-गतिमतां यानानां
स्त्रम् ॥३॥ विविधवैज्ञानिकप्रकाराणां चिकित्सागणितावि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250