Book Title: Jaipur aur Nagpur ke Jain Granth Bhandar
Author(s): Premchand Jain
Publisher: University of Rajasthan

View full book text
Previous | Next

Page 115
________________ Saraswati Bhawan Bada Mandir Granth Bhandar [101 नामाष्टादशः सर्ग ... : टीकायां श्रीरामकृष्णयुधिष्ठराभ्युदयवर्णनं . ... समाप्तः ॥ १८ ॥ .: No. 4 : Ref. No. 1080 HARI VANSH PURANA . . . - Author -Pt. RAM CHANDRA Size --103"x6" Extent -60 Folios, 10 lines per page, 46 letters per line. Description -Country paper, rough and greyish; Devanagari characters in legible and good hand-writing; borders ruled in two lines; the condition of the manuscript is satisfactory; it is a complete work. Date of the Copy -Fairly Old . Subject -~-PURANA Begins -~-श्रीमते नेमिनाथाय केवल-ज्ञानमूर्तये स्याद्वादवादिने नित्यं नमोस्तु भवहारिणे ॥ १ ॥ यल्लोकेन्द्रानलं नेमि प्रहिकृत्य गुणार्णवम् ।। हरिवंशपुराणस्य समासो वर्ण्यते मया ॥ २ ॥ जिनसेन समुद्रस्य पारं गन्तुन पार्यते भव्यैः कालप्रभावेन तदर्थ श्रुति सुन्दरः ॥ ३ ॥ लम्बकंचुकवंशेऽसौ जातो जन मनोहरः । शोभनाङ्गी सुभगारव्यो देवकी यस्य वल्लभा ॥ ४ ॥ तदात्मजः . कलावेदी विश्वगुरण विभूषितः । रामचन्द्राभिधः श्रेष्ठी मल्हणा वनिता प्रिया ॥ ५ ॥. तत्सुनुर्जन विख्यातः शीलपूजाद्यलंकृतः । ... अभिमन्युर्महादानी तत्पार्थनवशादसौ ॥ ६ ॥ शृण्वन्ति य इदं भवत्या भव्याः सुकृतमूर्तयः । प्राप्नुवन्ति महाभोगान्तपोऽपवर्गमच्युतम् ॥ ७ ॥ चारुवाक्यप्रबोधेन कथा संकलनात्मना । ... प्रोच्यते जिनसेनेन शृण्वन्तु भुवि कोविदः ॥ ८ ॥ . -~-यादवान्वय विभूषिणी-भूवा दान-पूजन-विनोद-चेतसा । कारितेयमभिमन्युना मुदा सान्वय श्रवणहेतुका. कथा ॥ ३ ॥ Ends

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167