SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Saraswati Bhawan Bada Mandir Granth Bhandar [101 नामाष्टादशः सर्ग ... : टीकायां श्रीरामकृष्णयुधिष्ठराभ्युदयवर्णनं . ... समाप्तः ॥ १८ ॥ .: No. 4 : Ref. No. 1080 HARI VANSH PURANA . . . - Author -Pt. RAM CHANDRA Size --103"x6" Extent -60 Folios, 10 lines per page, 46 letters per line. Description -Country paper, rough and greyish; Devanagari characters in legible and good hand-writing; borders ruled in two lines; the condition of the manuscript is satisfactory; it is a complete work. Date of the Copy -Fairly Old . Subject -~-PURANA Begins -~-श्रीमते नेमिनाथाय केवल-ज्ञानमूर्तये स्याद्वादवादिने नित्यं नमोस्तु भवहारिणे ॥ १ ॥ यल्लोकेन्द्रानलं नेमि प्रहिकृत्य गुणार्णवम् ।। हरिवंशपुराणस्य समासो वर्ण्यते मया ॥ २ ॥ जिनसेन समुद्रस्य पारं गन्तुन पार्यते भव्यैः कालप्रभावेन तदर्थ श्रुति सुन्दरः ॥ ३ ॥ लम्बकंचुकवंशेऽसौ जातो जन मनोहरः । शोभनाङ्गी सुभगारव्यो देवकी यस्य वल्लभा ॥ ४ ॥ तदात्मजः . कलावेदी विश्वगुरण विभूषितः । रामचन्द्राभिधः श्रेष्ठी मल्हणा वनिता प्रिया ॥ ५ ॥. तत्सुनुर्जन विख्यातः शीलपूजाद्यलंकृतः । ... अभिमन्युर्महादानी तत्पार्थनवशादसौ ॥ ६ ॥ शृण्वन्ति य इदं भवत्या भव्याः सुकृतमूर्तयः । प्राप्नुवन्ति महाभोगान्तपोऽपवर्गमच्युतम् ॥ ७ ॥ चारुवाक्यप्रबोधेन कथा संकलनात्मना । ... प्रोच्यते जिनसेनेन शृण्वन्तु भुवि कोविदः ॥ ८ ॥ . -~-यादवान्वय विभूषिणी-भूवा दान-पूजन-विनोद-चेतसा । कारितेयमभिमन्युना मुदा सान्वय श्रवणहेतुका. कथा ॥ ३ ॥ Ends
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy