SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 100] ... Jain Granth Bhandars In Jaipur & Nagaur :: नित्यं भयं विशुद्ध : सकलगुणनिधः प्राप्ति हेतुः च मत्वा युक्त्या संसेवितोऽसौ दिशतु शुभतमं मंगल सज्जनानां ॥ १८ ॥ लेखकानां वाचकानां पाठकानां तथैव च । पालकानां सुखं कुर्यान्नित्यं शास्त्रमिदं शुभं ॥ १६ ॥ इति धर्मोपदेशपीयूषवर्षनामश्रावकाचारे भट्टारक श्री मल्लिभूषणशिष्य ब्रह्म नेमिदत्त विराचिते सल्लेखनाक्रम-पावर्णनो नाम पंचमोधिकारः । No. 3 __Ref. No. 82 DVEESANDHANKAVYA TIKA Author --Pt. NEMI CHAND Size -123"x47" Extent ---134 Folios, 13 lines per page, 46 Letters per line. .. . . Description -Country paper, thin and white; Devanagari characters in legible, bold and good hand-writing; borders ruled in four 'lines; the intermediate space between the pairs col. ;:. oured red; the condition of the manuscript is satisfactory;.. it is a complete work. Date of the Copy -Pretty old Subject -GRAMMER Begins -श्रीमान् शिवानंदनयीशवंद्यो भूयाद्विभूत्यै मुनिसुव्रतो वः । ... सद्धर्मसंभूतिनरेन्द्रपूज्यो . भिन्नेन्द्रनीलोल्लसदंगकांति ॥ १ ॥ जीयान्मृगेन्द्रो विनयेन्दुनामा संवित्सदाराजितकंठपीठः । .. . प्रक्षीववादीम कपोलभित्ति प्रमाक्षरैः . स्वर्नखरविदायं ॥ २॥ तस्याथ शिष्योऽजनि देवनंदि सद्ब्रह्मचर्यव्रत. देवनंदि ॥ . पादाम्वुजद्धमनिंद्यमच्यं . तस्योत्तमांगेन.. नमस्करोमि ॥ ३ ॥ .. . त्रैलोक्यकीतैश्चरणारविदं पारं । भावार्णोधितटी प्रणम्य । पिपासतां राघव पांडवीयां टीकां करिष्ये पदकौमदी तां ॥ ४ ॥ ..... .. -इति निरवद्यविघामण्डनमण्डित-पण्डितमण्डली-मण्डितस्य पटतर्कचक्रवर्तिनः. . . श्रीमद्विनयचन्द्रपण्डितस्य गुरोरंतेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोग्रव-चाल्चातुरी-चंद्रिकाचकोरेण नेमिचंद्रेण विरचितायां द्विसंधानकवेर्धनजयस्य राघव. पांडवीयापरनाम्नः काव्यस्य ‘पदकोमदी' नाम दधानायां . Ënds
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy