________________
भगवई ३२८ ७८. जइ वीससापरिणया कि वण्णपरिणया ? गधपरिणया ?
एव वीससापरिणया वि जाव अहवेगे चउरससठाणपरिणए, एगे पायतसठाण
परिणए । तिणि दव्वाइ पडुच्च पोग्गलपरिणति-पद ७६ तिण्णि भते | दव्वा कि पयोगपरिणया? मीसापरिणया ? वीससापरिणया?
गोयमा ! १ पयोगपरिणया वा २ मीसापरिणया वा ३ वीससापरिणया वा ४ अहवेगे पयोगपरिणए, दो मीसापरिणया ५ अहवगे पयोगपरिणए, दो वीससापरिणया ६ अहवा दो पयोगपरिणया, एगे मीसापरिणए' ७ अहवा दो पयोगपरिणया, एगे वीससापरिणए ८ अहवेगे मीसापरिणए, दो वीससापरिणया ६ अहवा दो मीसापरिणया, एगे वीससापरिणए १० अहवेगे पयोगपरि
णए, एगे मीसापरिणए, एगे वीससापरिणए॥ ८० जइ पयोगपरिणया कि मणपयोगपरिणया ? वइपयोगपरिणया? कायपयोग
परिणया ? गोयमा ! मणपयोगपरिणया वा, एव एक्कासयोगो', दुयासयोगो', तियासयोगों' य भाणियव्वो॥ जइ मणपयोगपरिणया कि सच्चमणपयोगपरिणया ? असच्चमणपयोगपरिणया? सच्चमोसमणपयोगपरिणया ? असच्चमोसमणपयोगपरिणया ? गोयमा ! सच्चमणपयोगपरिणया वा जाव असच्चामोसमणपयोगपरिणया वा, अहवेगे सच्चमणपयोगपरिणए, दो मोसमणपयोगपरिणया। एव दुयासंयोगो, तियासयोगो भाणियव्वो एत्थ वि तहेव जाव अहवेगे तंससंठाणपरिणए, एगे
चउरससंठाणपरिणए, एगे आयतसंठाणपरिणए । चत्तारि दवाइ पडुच्च पोग्गलपरिणति-पदं ८२. चत्तारि भते दव्वा किं पयोगपरिणया? मीसापरिणया? वीससापरिणया?
गोयमा ! १ पयोगपरिणया वा २ मीसापरिणया वा ३ वीससापरिणया वा ४ अहवेगे पयोगपरिणए, तिण्णिमीसापरिणया ५ अहवेगे पयोगपरिणए, तिण्णि वीससापरिणया ६ अहवा दो पयोगपरिणया, दो मीसापरिणया ७ अहवा दो पयोगपरिणया, दो वीससापरिणया ८ अहवा तिण्णि पयोगपरिणया, एगे मीसापरिणए ६ अहवा तिण्णि पयोगपरिणया, एगे वीससापरिणए १०. अहवेगे
मीसापरिणए, तिण्णि वीससापरिणया ११ अहवा दो मीसापरिणया, दो १. मीससा° (स)।
४. तिय ° (व)। २. एक्क ° (ब)।
५ तिण्णिओ (ता)। ३. दुय° (व)।
८१.