SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ भगवई ३२८ ७८. जइ वीससापरिणया कि वण्णपरिणया ? गधपरिणया ? एव वीससापरिणया वि जाव अहवेगे चउरससठाणपरिणए, एगे पायतसठाण परिणए । तिणि दव्वाइ पडुच्च पोग्गलपरिणति-पद ७६ तिण्णि भते | दव्वा कि पयोगपरिणया? मीसापरिणया ? वीससापरिणया? गोयमा ! १ पयोगपरिणया वा २ मीसापरिणया वा ३ वीससापरिणया वा ४ अहवेगे पयोगपरिणए, दो मीसापरिणया ५ अहवगे पयोगपरिणए, दो वीससापरिणया ६ अहवा दो पयोगपरिणया, एगे मीसापरिणए' ७ अहवा दो पयोगपरिणया, एगे वीससापरिणए ८ अहवेगे मीसापरिणए, दो वीससापरिणया ६ अहवा दो मीसापरिणया, एगे वीससापरिणए १० अहवेगे पयोगपरि णए, एगे मीसापरिणए, एगे वीससापरिणए॥ ८० जइ पयोगपरिणया कि मणपयोगपरिणया ? वइपयोगपरिणया? कायपयोग परिणया ? गोयमा ! मणपयोगपरिणया वा, एव एक्कासयोगो', दुयासयोगो', तियासयोगों' य भाणियव्वो॥ जइ मणपयोगपरिणया कि सच्चमणपयोगपरिणया ? असच्चमणपयोगपरिणया? सच्चमोसमणपयोगपरिणया ? असच्चमोसमणपयोगपरिणया ? गोयमा ! सच्चमणपयोगपरिणया वा जाव असच्चामोसमणपयोगपरिणया वा, अहवेगे सच्चमणपयोगपरिणए, दो मोसमणपयोगपरिणया। एव दुयासंयोगो, तियासयोगो भाणियव्वो एत्थ वि तहेव जाव अहवेगे तंससंठाणपरिणए, एगे चउरससंठाणपरिणए, एगे आयतसंठाणपरिणए । चत्तारि दवाइ पडुच्च पोग्गलपरिणति-पदं ८२. चत्तारि भते दव्वा किं पयोगपरिणया? मीसापरिणया? वीससापरिणया? गोयमा ! १ पयोगपरिणया वा २ मीसापरिणया वा ३ वीससापरिणया वा ४ अहवेगे पयोगपरिणए, तिण्णिमीसापरिणया ५ अहवेगे पयोगपरिणए, तिण्णि वीससापरिणया ६ अहवा दो पयोगपरिणया, दो मीसापरिणया ७ अहवा दो पयोगपरिणया, दो वीससापरिणया ८ अहवा तिण्णि पयोगपरिणया, एगे मीसापरिणए ६ अहवा तिण्णि पयोगपरिणया, एगे वीससापरिणए १०. अहवेगे मीसापरिणए, तिण्णि वीससापरिणया ११ अहवा दो मीसापरिणया, दो १. मीससा° (स)। ४. तिय ° (व)। २. एक्क ° (ब)। ५ तिण्णिओ (ता)। ३. दुय° (व)। ८१.
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy